धन्ध

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धन्ध¦ न॰ धन--बा--ध। अल्पाकारे त्रिका॰। स्वार्थे ष्यञ्धान्ध्यमप्यत्रार्थे त्रिका॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धन्ध n. indisposition L. (See. धान्ध्य).

"https://sa.wiktionary.org/w/index.php?title=धन्ध&oldid=325376" इत्यस्माद् प्रतिप्राप्तम्