सामग्री पर जाएँ

धन्य

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धन्यः, पुं, (धनाय हितः । धन + यत् ।) अश्वकर्ण- वृक्षः । इति राजनिर्घण्टः ॥

धन्यः, त्रि, (धनाय हितः । धन + यत् ।) पुण्य- वान् । सुकृती । इत्यमरः । ३ । १ । ३ ॥ “स्वनामा पुरुषो धन्यः पितृनामा च मध्यमः । अधमो भ्रातृनामा च मातृनामाधमाधमः ॥” इति गोयीचन्द्रधृतपद्यम् ॥ धन्यत्वकथनं यथा, -- सनत्कुमार उवाच । “विस्तीर्णबालुकामध्ये कच्छपः शतयोजनः । भीतश्च कम्पितस्तत्र दृष्टो दुःखी च शुष्कितः ॥ निःसारितो राघवेण मीनेन च महात्मना । धन्योऽसीति मयोक्तश्च नाहं धन्य उवाच सः ॥ क्षीरोदसागरो धन्यो जन्तवो यत्र मद्बिधाः । भवान् धन्योऽसि क्षीरोद ! तेनोक्तो नाहमेव च ॥ धन्या वसुन्धरा देवी यत्रैव सप्त सागराः । धन्यासि वसुधेत्युक्ता नाहमेवेत्युवाच सा ॥ धन्योऽनन्तो ममाधारः कृष्णांशो नागराड्विभुः । धन्योऽसीत्युक्तः परमो धन्यो नाहमुवाच सः ॥ धन्यश्च भगवान् ब्रह्मा विधाता जगतामपि । धन्योऽसि तत्र धाता च धन्यो नाहमुवाच सः ॥ धन्यो महेश्वरो देवो योगीन्द्राणां गुरोर्गुरुः । धन्योऽसीत्युक्तः शम्भुश्च धन्यो नाहमुवाच सः ॥ धन्यो गणेश्वरो देवो देवानां प्रवरः परः । देवेषु धन्यो मान्योऽसीत्युक्तो गणपतिर्मया ॥ नाहं धन्यो मुनिश्रेष्ठ ! सस्मितश्चेत्युवाच सः । धन्या वेदाश्च चत्वारः कर्म्माणि यद्व्यवस्थया ॥ तस्माद्धन्याश्च ते वेदा गच्छ तत्र मनीषिणः । यूयं धन्याश्च मान्याश्चेत्युक्ता वेदा मया ततः ॥ ऊचुस्ते न वयं धन्या यज्ञसंघश्च साम्प्रतम् । वयं व्यवस्थाकर्त्तारो यज्ञौघः फलदः स्वयम् । तस्माद्धन्यः स एवापि गच्छ गच्छ महामुने ! ॥ धन्योऽमि यज्ञसं घोऽसीत्युक्तस्तत्र मया विभो ! । ऊचुस्ते न वयं धत्या घन्यं कर्म्म शुभं मुने ! ॥ शुभकर्म्मासि धन्यं त्वं नाहं धन्यमुवाच तत् । श्रीकृष्णः परमात्मा च धन्यो मान्यश्च निश्चितम् ॥ धन्योऽसीति मयोक्तश्च दक्षिणाभिः सहेति च । इत्युक्तो भगवताप्यत्र कथितं सर्व्वकारणम् ॥” इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे ८७ अः ॥ (धनं लब्धा । धन + “धनगणं लब्धा ।” ४ । ४ । ८४ । इति यत् । धनलब्धा ॥ पुं, धनस्य निमित्तं संयोगो उत्पातो वा । “गोद्व्यचोऽसंख्या परि- माणाश्वादेर्यत् ।” ५ । १ । ३९ । इति यत् ॥)

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धन्य वि।

सभाग्यः

समानार्थक:सुकृतिन्,पुण्यवत्,धन्य

3।1।3।1।3

सुकृती पुण्यवान्धन्यो महेच्छस्तु महाशयः। हृदयालुः सुहृदयो महोत्साहो महोद्यमः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धन्य¦ त्रि॰ धनं लब्धा
“धनगणं लब्धा” पा॰ यत्। धनस्य निमित्तंसंयोग उत्पातो वा
“गोद्व्यच” पा॰ यत्। धनाय हितंवा यत्।

१ धनस्य लब्धरि

२ धननिमित्ते संयोगादौ

३ धन-प्रयोजनके

४ धनाय हिते

५ श्लाघ्ये च।

६ अश्वकर्णवृक्षे पु॰राजनि॰

७ सुखवति

८ सुकृतिनि त्रि॰ अमरः।
“धन्यासिवैदर्भि! गुणैरुदारैः” नैष॰।
“धन्यास्ता गुणरत्न-रोहणभवो धन्या मृदन्यैव सा” सा॰ द॰।
“धन्योऽसियस्य हरिरेष समक्ष एव” माघः।
“धन्यं यशस्यमा-युष्यं स्वर्ग्यं चातिथिपूजनम्” मनुः।

९ कृतार्थे त्रि॰।

१० विष्णौ पु॰
“सुमेधा मेधजो धन्यः” विष्णुस॰।
“धन्यःकृतार्थः” भा॰।

११ आमलक्यां धात्र्याम्

१२ उपमातरिमेदि॰

१३ पिण्डारकवनदेवताभेदे च स्त्री

१४ धन्याके स्त्रीहेमच॰।

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धन्य¦ mfn. (-न्य-न्या-न्यं)
1. Fortunate, well fated, lucky.
2. Good, virtuous. m. (-न्यः)
1. An infidel, an atheist.
2. A virtuous or fortunate man. f. (-न्या)
1. Emblic myrobalan.
2. A nurse.
3. Coriander. n. (-न्यं) Wealth. E. धन to produce, (grain, &c.) or धन wealth, and यत् affix of fitness.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धन्य [dhanya], a. [धनं लब्धा-यत्]

Bestowing or conferring wealth; धन्यं यशस्यं पुत्रीयमायुष्यं विजयावहम् Mb.1.67. Ms.3.16; धन्यानि शास्त्राण्यवेक्षेत 4.19.

Wealthy, rich opulent.

Blessed, fortunate, lucky, happy; धन्यं जीवनमस्य मार्गसरसः Bv.1.16;4.37; धन्या केयं स्थिता ते शिरसि M.1.1.

Excellent, good, virtuous; धन्यो$सि कृतकृत्यो$सि पावितं ते कुलं त्वया । यदविद्याबन्धमुक्त्या ब्रह्मीभवितु- मिच्छसि ॥ Vivekachūdāmaṇi.

Wholesome, healthy; (इदं पायसं) प्रजाकरं गृहाण त्वं धन्यमारोग्यवर्धनम् Rām.1.16.19.

न्यः A lucky or blessed man, a fortunate being; धन्यास्तदङ्गरजसा मलिनीभवन्ति Ś.7.17; Bh.1.41; धन्यः को$पि न विक्रियां कलयते प्राप्ते नवे यौवने 1.72.

An infidel, an atheist.

N. of a spell.

A source of wealth; धन्यानामुत्तमं दाक्ष्यं धनानामुत्तमं श्रुतम् Mb.3.313.74.

न्या A nurse.

Myrobalan; L. D. B.

न्यम् Wealth, treasure.

Comp. वादः an expression of thanks, thanksgiving.

praise, applause.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धन्य mfn. bringing or bestowing wealth , opulent , rich( ifc. full of) RV. etc.

धन्य mfn. fortunate , happy , auspicious Mn. MBh. etc.

धन्य mfn. good , virtuous L. (See. धनिक)

धन्य mfn. wholesome , healthy Car.

धन्य m. infidel , atheist W.

धन्य m. a spell for using or restraining magical weapons R.

धन्य m. Vatica Robusta L.

धन्य m. N. of a man Ra1jat. (See. Pa1n2. 4-1 , 110 g. अश्वा-दि)

धन्य m. of the वैश्यs in क्रौञ्च-द्वीपVP.

धन्य m. Emblic Myrobalan L.

धन्य m. N. of ध्रुव's wife VP.

धन्य m. (also n. )coriander L.

धन्य n. treasure , wealth L.

धन्य धन्यकetc.See. col. 1.

"https://sa.wiktionary.org/w/index.php?title=धन्य&oldid=500457" इत्यस्माद् प्रतिप्राप्तम्