धन्य

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धन्यः, पुं, (धनाय हितः । धन + यत् ।) अश्वकर्ण- वृक्षः । इति राजनिर्घण्टः ॥

धन्यः, त्रि, (धनाय हितः । धन + यत् ।) पुण्य- वान् । सुकृती । इत्यमरः । ३ । १ । ३ ॥ “स्वनामा पुरुषो धन्यः पितृनामा च मध्यमः । अधमो भ्रातृनामा च मातृनामाधमाधमः ॥” इति गोयीचन्द्रधृतपद्यम् ॥ धन्यत्वकथनं यथा, -- सनत्कुमार उवाच । “विस्तीर्णबालुकामध्ये कच्छपः शतयोजनः । भीतश्च कम्पितस्तत्र दृष्टो दुःखी च शुष्कितः ॥ निःसारितो राघवेण मीनेन च महात्मना । धन्योऽसीति मयोक्तश्च नाहं धन्य उवाच सः ॥ क्षीरोदसागरो धन्यो जन्तवो यत्र मद्बिधाः । भवान् धन्योऽसि क्षीरोद ! तेनोक्तो नाहमेव च ॥ धन्या वसुन्धरा देवी यत्रैव सप्त सागराः । धन्यासि वसुधेत्युक्ता नाहमेवेत्युवाच सा ॥ धन्योऽनन्तो ममाधारः कृष्णांशो नागराड्विभुः । धन्योऽसीत्युक्तः परमो धन्यो नाहमुवाच सः ॥ धन्यश्च भगवान् ब्रह्मा विधाता जगतामपि । धन्योऽसि तत्र धाता च धन्यो नाहमुवाच सः ॥ धन्यो महेश्वरो देवो योगीन्द्राणां गुरोर्गुरुः । धन्योऽसीत्युक्तः शम्भुश्च धन्यो नाहमुवाच सः ॥ धन्यो गणेश्वरो देवो देवानां प्रवरः परः । देवेषु धन्यो मान्योऽसीत्युक्तो गणपतिर्मया ॥ नाहं धन्यो मुनिश्रेष्ठ ! सस्मितश्चेत्युवाच सः । धन्या वेदाश्च चत्वारः कर्म्माणि यद्व्यवस्थया ॥ तस्माद्धन्याश्च ते वेदा गच्छ तत्र मनीषिणः । यूयं धन्याश्च मान्याश्चेत्युक्ता वेदा मया ततः ॥ ऊचुस्ते न वयं धन्या यज्ञसंघश्च साम्प्रतम् । वयं व्यवस्थाकर्त्तारो यज्ञौघः फलदः स्वयम् । तस्माद्धन्यः स एवापि गच्छ गच्छ महामुने ! ॥ धन्योऽमि यज्ञसं घोऽसीत्युक्तस्तत्र मया विभो ! । ऊचुस्ते न वयं धत्या घन्यं कर्म्म शुभं मुने ! ॥ शुभकर्म्मासि धन्यं त्वं नाहं धन्यमुवाच तत् । श्रीकृष्णः परमात्मा च धन्यो मान्यश्च निश्चितम् ॥ धन्योऽसीति मयोक्तश्च दक्षिणाभिः सहेति च । इत्युक्तो भगवताप्यत्र कथितं सर्व्वकारणम् ॥” इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे ८७ अः ॥ (धनं लब्धा । धन + “धनगणं लब्धा ।” ४ । ४ । ८४ । इति यत् । धनलब्धा ॥ पुं, धनस्य निमित्तं संयोगो उत्पातो वा । “गोद्व्यचोऽसंख्या परि- माणाश्वादेर्यत् ।” ५ । १ । ३९ । इति यत् ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धन्य वि।

सभाग्यः

समानार्थक:सुकृतिन्,पुण्यवत्,धन्य

3।1।3।1।3

सुकृती पुण्यवान्धन्यो महेच्छस्तु महाशयः। हृदयालुः सुहृदयो महोत्साहो महोद्यमः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धन्य¦ त्रि॰ धनं लब्धा
“धनगणं लब्धा” पा॰ यत्। धनस्य निमित्तंसंयोग उत्पातो वा
“गोद्व्यच” पा॰ यत्। धनाय हितंवा यत्।

१ धनस्य लब्धरि

२ धननिमित्ते संयोगादौ

३ धन-प्रयोजनके

४ धनाय हिते

५ श्लाघ्ये च।

६ अश्वकर्णवृक्षे पु॰राजनि॰

७ सुखवति

८ सुकृतिनि त्रि॰ अमरः।
“धन्यासिवैदर्भि! गुणैरुदारैः” नैष॰।
“धन्यास्ता गुणरत्न-रोहणभवो धन्या मृदन्यैव सा” सा॰ द॰।
“धन्योऽसियस्य हरिरेष समक्ष एव” माघः।
“धन्यं यशस्यमा-युष्यं स्वर्ग्यं चातिथिपूजनम्” मनुः।

९ कृतार्थे त्रि॰।

१० विष्णौ पु॰
“सुमेधा मेधजो धन्यः” विष्णुस॰।
“धन्यःकृतार्थः” भा॰।

११ आमलक्यां धात्र्याम्

१२ उपमातरिमेदि॰

१३ पिण्डारकवनदेवताभेदे च स्त्री

१४ धन्याके स्त्रीहेमच॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धन्य¦ mfn. (-न्य-न्या-न्यं)
1. Fortunate, well fated, lucky.
2. Good, virtuous. m. (-न्यः)
1. An infidel, an atheist.
2. A virtuous or fortunate man. f. (-न्या)
1. Emblic myrobalan.
2. A nurse.
3. Coriander. n. (-न्यं) Wealth. E. धन to produce, (grain, &c.) or धन wealth, and यत् affix of fitness.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धन्य [dhanya], a. [धनं लब्धा-यत्]

Bestowing or conferring wealth; धन्यं यशस्यं पुत्रीयमायुष्यं विजयावहम् Mb.1.67. Ms.3.16; धन्यानि शास्त्राण्यवेक्षेत 4.19.

Wealthy, rich opulent.

Blessed, fortunate, lucky, happy; धन्यं जीवनमस्य मार्गसरसः Bv.1.16;4.37; धन्या केयं स्थिता ते शिरसि M.1.1.

Excellent, good, virtuous; धन्यो$सि कृतकृत्यो$सि पावितं ते कुलं त्वया । यदविद्याबन्धमुक्त्या ब्रह्मीभवितु- मिच्छसि ॥ Vivekachūdāmaṇi.

Wholesome, healthy; (इदं पायसं) प्रजाकरं गृहाण त्वं धन्यमारोग्यवर्धनम् Rām.1.16.19.

न्यः A lucky or blessed man, a fortunate being; धन्यास्तदङ्गरजसा मलिनीभवन्ति Ś.7.17; Bh.1.41; धन्यः को$पि न विक्रियां कलयते प्राप्ते नवे यौवने 1.72.

An infidel, an atheist.

N. of a spell.

A source of wealth; धन्यानामुत्तमं दाक्ष्यं धनानामुत्तमं श्रुतम् Mb.3.313.74.

न्या A nurse.

Myrobalan; L. D. B.

न्यम् Wealth, treasure.

Comp. वादः an expression of thanks, thanksgiving.

praise, applause.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धन्य mfn. bringing or bestowing wealth , opulent , rich( ifc. full of) RV. etc.

धन्य mfn. fortunate , happy , auspicious Mn. MBh. etc.

धन्य mfn. good , virtuous L. (See. धनिक)

धन्य mfn. wholesome , healthy Car.

धन्य m. infidel , atheist W.

धन्य m. a spell for using or restraining magical weapons R.

धन्य m. Vatica Robusta L.

धन्य m. N. of a man Ra1jat. (See. Pa1n2. 4-1 , 110 g. अश्वा-दि)

धन्य m. of the वैश्यs in क्रौञ्च-द्वीपVP.

धन्य m. Emblic Myrobalan L.

धन्य m. N. of ध्रुव's wife VP.

धन्य m. (also n. )coriander L.

धन्य n. treasure , wealth L.

धन्य धन्यकetc.See. col. 1.

"https://sa.wiktionary.org/w/index.php?title=धन्य&oldid=500457" इत्यस्माद् प्रतिप्राप्तम्