धन्याक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धन्याकम्, क्ली, (धन्यते भक्षार्थिभिरिति । धन + “पिनाकादयश्च ।” उणां ४ । १५ । इत्याकप्रत्ययेन निपातनात् साधुः ।) धनिया इति ख्यातं शस्यम् । तत्पर्य्यायः । छत्रा २ वितुन्नकम् ३ कुस्तुम्बुरु ४ । इत्यमरः । २ । ९ । ३८ ॥ धान्यकम् ५ धन्यम् ५ धनिकम् ७ धनीयकम् ८ कुस्तुम्बुरी ९ धान्या- कम् १० तुम्बुरु ११ धन्या १२ तुम्बुरी १३ धने- यकम् १४ । इति भरतधृतकोषान्तरम् ॥ धान- कम् १५ धान्यम् १६ धानेयम् १७ धनिका १८ छत्राधान्यम् १९ सुगन्धि २० शाकयोग्यम् २१ सूक्ष्मपत्रम् २२ जनप्रियम् २३ धान्यबीजम् २४ वीजधान्यम् २५ वेधकम् २६ । इति राज- निर्घण्टः ॥ कुलटी २७ धेनिका २८ धन्यकम् २९ धाना ३० धानेयकम् ३१ । इति भावप्रकाशः ॥ अस्य गुणाः । मधुरत्वम् । शीतत्वम् । कषा- यत्वम् । पित्तज्वरकासतृषाच्छर्दिकफनाशित्वम् । दीपनत्वञ्च । इति राजनिर्घण्टः ॥ स्निग्धत्वम् । वृष्यत्वम् । मूत्रलत्वम् । लघुत्वम् । तिक्तत्वम् । कटुत्वम् । वीर्य्यकारित्वम् । पाचनत्वन् । रोच- नत्वम् । ग्राहित्वम् । स्वादुपाकित्वम् । त्रिदोष- दाहश्वासामार्शःकृमिनाशित्वञ्च ॥ “आर्द्रन्तु तद्गुणं स्वादु विशेषात् पित्तनाशनम् ॥” इति भावप्रकाशः ॥ “शिलायां साधु संपिष्टं धान्यकं वस्त्रगालितम् । शर्करोदकसंमिश्रं कर्पूरादिसुसंस्कृतम् ॥ नवीने मृण्मये पात्रे स्थितं पित्तहरं परम् ॥” राजनिर्घण्टः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धन्याक¦ पु॰ धन्यते भक्षार्थिभिः पिन्याकादि॰ नि॰। (धनिया) ख्याते पदार्थे
“शिलायां साधुसम्पिष्टं धन्याकंवस्त्रगालितम्। शर्करोदकसम्मिश्रं कर्पूरादिसुसंस्कृतम्। नवीने मृण्मये पात्रे स्थितं पित्तहरं परम्” भावप्र॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धन्याक¦ n. (-कं) A plant, bearing a small pungent seed used by the Hindus as a condiment, (Coriandrum sativum.) E. धन to produce, (as grain,) deriv. irr. धन्यते भक्ष्यार्थिभिः | धनिया इति ख्याते पदार्थे |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धन्याकम् [dhanyākam], 1 A plant bearing a small pungent seed used as a condiment.

The seed of this plant (coriander).

"https://sa.wiktionary.org/w/index.php?title=धन्याक&oldid=325441" इत्यस्माद् प्रतिप्राप्तम्