धम्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धम्, क्ली, (दधाति सुखमिति । धा + डः ।) धनम् । इति मेदिनी । धे, १ ॥

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धम् [dham], 1 P. See ध्मा.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धम् or ध्माcl.1 P. धमति( A1. तेUp. MBh. ; p. ध्मान्तस्= धमन्तस्BhP. x , 12 , 7 ; perf. दध्मौ, 3. pl. A1. मिरेMBh. ; aor. अध्मासीत्Ka1v. ; Prec. ध्मायात्or ध्मेयात्Gr. ; fut. धमाष्यतिMBh. ; ध्मास्यति, ध्माताGr. ; ind.p. -ध्मायBr. )to blow (either intrans. as wind [applied also to the bubbling सोमRV. ix , 73 ] or trans. as, to blow a conch-shell or any wind instrument) RV. etc. ; to blow into( loc. ) MBh. l , 813 ; to breathe out , exhale RV. ii , 34 , 1 MBh. xiv , 1732 ; to kindle a fire by blowing RV. ii , 24 , 7 MBh. ii , 2483 ; to melt or manufacture (metal) by blowing RV. etc. ; to blow or cast away MBh. v , 7209 : Pass. धम्यते, ep. also ति, ध्मायते, ति( S3Br. MBh. )to be blown etc. : Caus. ध्मापयतिMBh. ( aor. अदिध्मपत्Gr. ; Pass. ध्माप्यतेMBh. )to cause to blow or melt; to consume by fire , reduce to cinder MBh. Sus3r. : Desid. दिध्नासतिGr. : Intens. देध्मीयतेPa1n2. 7-4 , 31 ; दाध्मायते, p. यमानbeing violently blown (conch-shell) BhP. i , 11 , 2. [ cf. Slav. dumo " smoke "]

"https://sa.wiktionary.org/w/index.php?title=धम्&oldid=325803" इत्यस्माद् प्रतिप्राप्तम्