धय

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धय¦ त्रि॰ घेट--श। पानकर्त्तरि धेटष्टित्त्वात् स्त्रियां ङीपि-प्राप्ते स्वशोऽन्यत्र नेष्यते इति हरदत्तोक्तेः न ङीप्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धय [dhaya], a. (Usually at the end of comp.) Drinking, sucking; as in स्तनन्धय; फलानि धूमस्य धयानधोमुखान् N.1.82.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धय mf( आ)n. ( धे)sucking. sipping , drinking

धय mf( आ)n. (often ifc. ; See. आस्यं-, करं-, घतिं-)

धय mf( आ)n. with gen. Naish. i , 82.

"https://sa.wiktionary.org/w/index.php?title=धय&oldid=325856" इत्यस्माद् प्रतिप्राप्तम्