धरण

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धरणम्, क्ली, (धरतीति । धृ + ल्युः ।) मानभेदः । स तु चतुर्विंशतिरक्तिकारूपः । इति लीला- वती ॥ पलदशमांशः । इति वैद्यकम् ॥ (“अथ मध्यमनिष्पावा वा एकोनविंशतिर्धरणम् ॥” इति सुश्रुते चिकित्सितस्थाने ३१ अः ॥ धृ + ल्युट् ।) धारणम् । इति मेदिनी । णे, ५४ ॥ (यथा, कुमारे । १ । १७ । “यज्ञाङ्गयोनित्वमवेक्ष्य यस्य सारं धरित्रीधरणक्षमञ्च ॥”)

धरणः, पुं, (धृ + ल्युः ।) अद्रिपतिः । लोकः । स्तनः । धान्यम् । दिवाकरः । इति हेमचन्द्रः ॥ सेतुः । इति त्रिकाण्डशेषः ॥ (वैद्यकमानविशेषः । यथा, पूर्ब्बखण्डे प्रथमेऽध्याये शार्ङ्गधरेणोक्तम् । “माषैश्चतुर्भिः शाणः स्याद्धरणः सनिगद्यते ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धरण¦ त्रि॰ धृ--युच्।

१ धारके

२ अद्रिपतौ

३ लोके

४ स्थले

४ धान्ये

५ सूर्य्ये च पु॰ हेमच॰।

७ अर्कवृक्षे

८ सेतौ त्रिका॰।
“तुल्या यवाभ्यां कथिताऽत्र गुञ्जा वल्लस्त्रिगुञ्जो धरणंच तेऽष्टौ” लीला॰ उक्ते

९ चतुर्विंशतिरत्तिकामितेमानभेदे न॰।
“पलं सुवर्णाश्चत्वारः पलानि धरणं दशेति” मनूक्ते

१० दशपलमितते

११ पलस्य दशमांशे वैद्यकपरिभाषा
“माषैश्चतुर्भिः शाणः स्यात् धरणः स निगद्यते। सुश्रुतोक्ते

१२ चतुर्माषकपरिमाणे पु॰। भावे ल्युट्।

१३ धारणे न॰।
“सारं धरित्रीधरणक्षमञ्च” कुमा॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धरण¦ mn. (-णः-णं)
1. Holding, possessing, having.
2. A sort of measure, a weight of ten Pala4s.
3. A weight of silver, sixteen Ma4sha4s. m. (-णः)
1. The Hima4laya4 mountain considered as king of mountains.
2. The sun.
3. A world.
4. A breast, a female breast.
5. Rice.
6. A ridge of land answering the purpose of a bridge, the edge of a river, the skirt of a mountain, a bridge. f. (-णी)
1. The earth.
2. The silk cotton tree.
3. A vessel of the body.
4. An esculent root. E. धृ to hold, to uphold or support, affix युच्, भावे ल्युट्, fem, affix ङीप् |

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धरण mf( ई)n. bearing , supporting VS. TA1r.

धरण m. a dike or bank L.

धरण m. the world L.

धरण m. the sun L.

धरण m. the female breast L.

धरण m. rice-corn L.

धरण m. N. of a king of the नागs S3atr.

धरण m. or n. a sort of weight variously reckoned as = 10 पलs , = 16 silver माषकs , = 1 silver पुराण, = 1/10 शतमान, = 19 निष्पाव, = 2/5 कर्ष, = 1/10 पल, = 24 रक्तिकाMn. Ya1jn5. Sus3r. Var. etc.

धरण n. the act of bearing , holding , etc. Ka1v.

धरण n. bringing , procuring(See. काम-)

धरण n. support , prop , stay(See. पृत्किवी-, सवन.)

धरण n. a partic. high number Buddh. (See. धमन, धमर)

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


DHARAṆA(M) : A measure. In ancient times a dharaṇa was made up of ten palas. (Manusmṛti).


_______________________________
*1st word in left half of page 224 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=धरण&oldid=431322" इत्यस्माद् प्रतिप्राप्तम्