धरणी

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धरणी, स्त्री, (धरणि + वा ङीष् ।) पृथिवी । इति मेदिनी । णे, ५४ ॥ (यथा, विष्णुपुराणे । १ । ९ । १४१ । “यदा तु भार्गवो रामस्तदाभूद्धरणीत्वियम् ॥”) शाल्मलिवृक्षः । इति शब्दचन्द्रिका ॥ नाडी । कन्दविशेषः । तत्पर्य्यायः । धारणीया २ धीर- पत्री ३ सुकन्दकः ४ कन्दालुः ५ वनकन्दः ६ कन्दाढ्यः ७ दण्डकन्दकः ८ । अस्या गुणः । मधुरत्वम् । कफपित्तामयरक्तदोषकुष्ठकण्डूति- नाशित्वञ्च । इति राजनिर्घण्टः ॥

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धरणी f. See. s.v.

धरणी f. (See. णand णि)the earth , the soil or ground MBh. Ka1v. Pur.

धरणी f. a vein or tubular vessel of the body L.

धरणी f. = -कन्दL.

धरणी f. a beam or rafter for a roof. L.

धरणी f. N. of a Dictionary(See. णि-कोश).

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--Earth as the wife of Dhruva and the mother of celestials; फलकम्:F1: भा. VI. 6. १२.फलकम्:/F visits Meru and complains to gods of her tri- bulations from the asuras. फलकम्:F2: Vi. V. 1. १२-28; २९. ३०.फलकम्:/F

"https://sa.wiktionary.org/w/index.php?title=धरणी&oldid=431324" इत्यस्माद् प्रतिप्राप्तम्