धरति

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

आख्यातचन्द्रिका[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धारणार्थकाः
2.3.8
दधाति धत्ते बिभृते बिभर्ति भरति भरते धरति धरते भुरण्यति धियति मलते धारयति मल्लते पोषयति दधते त्रासयति स्कुन्दते

"https://sa.wiktionary.org/w/index.php?title=धरति&oldid=500461" इत्यस्माद् प्रतिप्राप्तम्