धराधिप

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धराधिप¦ पु॰

६ त॰। नृपे
“माहेश्वरींमथ सभां समासाद्यधराधिपः” भा॰ व॰

४८ अ॰। धराधिनाथधराधीशादयोऽत्र

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धराधिप/ धरा-- ( रा-ध्) m. id. MBh.

"https://sa.wiktionary.org/w/index.php?title=धराधिप&oldid=326177" इत्यस्माद् प्रतिप्राप्तम्