धरिमन्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धरिमन्¦ पु॰ धृ--इमनिच्। तुलापरिमाणे निरु॰।
“तथाधरिममेयानां शतादभ्यधिके बवः” मनुः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धरिमन्¦ m. (-मा)
1. Form, figure, semblance.
2. A balance, a pair of scales. E. धृ to have or hold, Una4di affix इमनिच्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धरिमन् [dhariman], m.

A balance, pair of scales. तथा धरिम- मेयानां शतादभ्यधिके वधः Ms.8.321.

A form, figure.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धरिमन् m. a balance , weight(See. म-मेय)

धरिमन् m. form , figure Un2. , Sch.

"https://sa.wiktionary.org/w/index.php?title=धरिमन्&oldid=326252" इत्यस्माद् प्रतिप्राप्तम्