सामग्री पर जाएँ

धर्तृ

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धर्तृ [dhartṛ], m. A supporter, holder.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धर्तृ m. bearer , supporter RV. AV.

धर्तृ m. etc. ( f. तॄVS. TS. )

धर्तृ m. ( तरि) loc. inf. in bearing or supporting or preserving RV. ii , 23 , 17 ; ix , 86 , 42.

"https://sa.wiktionary.org/w/index.php?title=धर्तृ&oldid=326326" इत्यस्माद् प्रतिप्राप्तम्