धर्त्र

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धर्त्रम्, क्ली, (धरति ध्रियते वा । धृ + “गृधृवी- पचीति ।” उणां ४ । १६६ । इति त्रः ।) गृहम् । इत्युणादिकोषः ॥ क्रतुः । धर्म्मः । इति संक्षिप्त- सारोणादिवृत्तिः ॥ (धारके, त्रि । यथा, वाज- सनेयसंहितायाम् । १ । १८ । “धर्त्रमसिदिवं दृंहब्रह्मवनि वधाय ।” “हे कपाल ! त्वं धर्त्रं धारकमसि ।” इति वेद- दीपः ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धर्त्र¦ न॰ धृ--त्र।

१ गृहे

२ यज्ञे

३ धर्मे च उणादिको॰

४ धारकेत्रि॰
“पञ्चानां त्वां वातानां यन्त्राय धर्त्राय गृह्णामि” तैत्ति॰ सं॰

१६ ।

१ ।


“धर्त्रमसि दिवं दृंह ब्रह्मवनिबधाय” यजु॰

१ ।

१८ । धर्त्रं धारकम्” वेददी॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धर्त्र¦ n. (-र्त्रं)
1. A house.
2. Sacrifice.
3. Virtue, moral merit. E. धृ to contain, Una4di affix त्र।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धर्त्रम् [dhartram], [धृ-त्र]

A house.

A prop, stay.

A sacrifice.

Virtue, moral merit.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धर्त्र n. prop , support , stay VS. TS. S3a1n3khS3r.

धर्त्र n. a house L.

धर्त्र n. sacrifice , merit L.

"https://sa.wiktionary.org/w/index.php?title=धर्त्र&oldid=326351" इत्यस्माद् प्रतिप्राप्तम्