धर्मचक्र

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धर्मचक्र¦ न॰

६ त॰। धर्मसमूहे।
“भीष्मेण विहितं राष्ट्रेधर्मचक्रमवर्त्तत” भा॰ आ॰

१०

९ अ॰।
“यत्र पूर्वाभि-[Page3855-b+ 38] सर्गे वै धर्मचक्रं प्रवर्त्तितम्” भा॰ शा॰

१५

७ अ॰। धर्मस्य चक्रं यत्र।

२ बुद्धे पु॰ त्रिका॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धर्मचक्र/ धर्म--चक्र n. the wheel or range of the law MBh. Buddh. Jain.

धर्मचक्र/ धर्म--चक्र n. a partic. mythical weapon Hariv. R.

धर्मचक्र/ धर्म--चक्र m. " having or turning the -whwheel of the -llaw " , a बुद्धL.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--also सुनाभ, was set in motion and the place where its spokes were thrown out was spotted as the sacred place fit for seers; it fell in the नैमिष region. Br. I. 2. 8; वा. 1. १८३; 2. 8.

"https://sa.wiktionary.org/w/index.php?title=धर्मचक्र&oldid=500466" इत्यस्माद् प्रतिप्राप्तम्