धर्मदार

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धर्मदार¦ पु॰ ब॰ व॰ धर्मार्थमग्न्याधानाद्यर्थम् दाराः। धर्मार्थ-दारेषु
“धर्मदारान् वने त्यक्त्वा परकर्माकरोत् प्रभुः” कामन्दकीय नीतिशास्त्रम्।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धर्मदार/ धर्म--दार m. pl. a lawful wife Katha1s.

"https://sa.wiktionary.org/w/index.php?title=धर्मदार&oldid=326841" इत्यस्माद् प्रतिप्राप्तम्