धर्मपति

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धर्मपति¦ पु॰ धर्मस्य चतिर्यस्मात्।

१ धर्माधिपत्यसाधने वरुणे
“अथ वरुणाय धर्मपतये। वारुणं यवमयं चरुं निर्व-पति तदेनं वरुण एव धर्मपतिर्धर्मस्य पतिं करोतिपरमता वै सा यो धर्मस्य पतिरसद्यो हि परमतांनच्छति तं हि धर्म उपयन्ति तस्माद् वरुणाय धर्म-पतये” शतब्रा॰

५ ।

३ ।

३ ।

९ । धर्मः पतिरिव यस्य।

२ धर्मशीले च
“वरुणो धर्मपतीनाम्” यजु॰

९ ।

३९ ।
“वरुणो धर्मपतीनां धर्मेश्वराणां धर्मशीलानामाधि-पत्ये त्वां सुवताम्” वेददी॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धर्मपति/ धर्म--पति ( धर्म-) m. the lord or guardian of -llaw and order VS. S3Br.

"https://sa.wiktionary.org/w/index.php?title=धर्मपति&oldid=327099" इत्यस्माद् प्रतिप्राप्तम्