धर्मपाल

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धर्मपाल¦ त्रि॰ धर्मं पालयति पालि--अण् उप॰ स॰। वर्ण्णा-श्रमधर्मरक्षके

२ दण्डे पु॰ तद्भीत्या लोकैर्धर्मस्य चर-णात् तस्य तथात्वम्।
“दण्ड एव च सर्वात्मालोके चरति मूर्त्तिमान्। भिन्दन् छिन्दन् रुजन्कृन्तन् दारयन् पाटयंस्तथा। घातयन्नभिधावंश्च दण्डएव चरत्युत। असिर्विशसनो धर्मस्तीक्ष्णधर्मा दुराधरः। श्रीगर्भो विजयः शास्ता व्यवहारः सनातनः। शास्त्रंब्राह्मणमन्त्राश्च शास्ता प्राग्वदतां वर!। धर्मपा{??}-ऽक्षरो देवः सत्यगो नित्यगोऽग्रजः। असङ्गो रुद्रतनयोमनुर्ज्येष्ठः शिवङ्करः। नामान्येतानि दण्डस्य कीर्त्ति-तानि युधिष्ठिर!” भा॰ शा॰

१२

१ अ॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धर्मपाल/ धर्म--पाल m. " -llaw guardian " fig. = punishment or sword MBh. xii , 4429 ; 6204

धर्मपाल/ धर्म--पाल m. N. of a minister of king दश-रथR.

धर्मपाल/ धर्म--पाल m. of a great scholar Buddh.

धर्मपाल/ धर्म--पाल m. of a prince Inscr.

धर्मपाल/ धर्म--पाल m. of a poet Cat.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


DHARMAPĀLA : A minister of Daśaratha. There were eight ministers for Daśaratha: Sṛṣṭi, Jayanta, Vijaya, Siddhārtha, Rāṣṭravardhana, Aśoka, Dharmapāla and Sumantra. (Chapter 6, Agni Purāṇa).


_______________________________
*3rd word in right half of page 226 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=धर्मपाल&oldid=431348" इत्यस्माद् प्रतिप्राप्तम्