धर्मराज

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धर्मराज पुं।

बुद्धः

समानार्थक:सर्वज्ञ,सुगत,बुद्ध,धर्मराज,तथागत,समन्तभद्र,भगवत्,मारजित्,लोकजित्,जिन,षडभिज्ञ,दशबल,अद्वयवादिन्,विनायक,मुनीन्द्र,श्रीघन,शास्तृ,मुनि

1।1।13।1।4

सर्वज्ञः सुगतो बुद्धो धर्मराजस्तथागतः। समन्तभद्रो भगवान्मारजिल्लोकजिज्जिनः॥

पदार्थ-विभागः : , द्रव्यम्, आत्मा, ऋषिः

धर्मराज पुं।

यमः

समानार्थक:धर्मराज,पितृपति,समवर्तिन्,परेतराज्,कृतान्त,यमुनाभ्रातृ,शमन,यमराज्,यम,काल,दण्डधर,श्राद्धदेव,वैवस्वत,अन्तक,धर्म,हरि,कीनाश,जीवितेश

1।1।58।1।1

धर्मराजः पितृपतिः समवर्ती परेतराट्. कृतान्तो यमुनाभ्राता शमनो यमराड्यमः॥

पदार्थ-विभागः : , द्रव्यम्, आत्मा, देवता

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धर्मराज¦ m. (-जः)
1. A Jain or deified saint, according to the Jaina sect.
2. A name of YAMA, regent of the dead.
3. A name of YUD'HISH- THIRA.
4. Also of ARJUNA.
5. A king in general. E. धर्म virtue, Justice, and राज who shines, affix अच्; or राज from राजन् a king; lord of justice or धर्मेण राजते | राज-क्विप् |

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धर्मराज/ धर्म--राज m. " id. " a just or righteous king Hariv.

धर्मराज/ धर्म--राज m. any king or prince L.

धर्मराज/ धर्म--राज m. a बुद्धL.

धर्मराज/ धर्म--राज m. N. of यमMBh. Hariv. Das3. etc. (600219 -ताf. MBh. )

धर्मराज/ धर्म--राज m. of युधिष्ठिरMBh. Hariv. (600220 -पुरोगमmfn. headed by -Y युधिष्ठिरMW. )

धर्मराज/ धर्म--राज m. Law conceived as a king Ka1ran2d2.

धर्मराज/ धर्म--राज m. N. of sev. authors (also 600222 -दीक्षितm. [600222.1 -दीक्षितीयn. his wk. ] , 600222.2 -पुत्रm. , 600222.3 -भट्टm. , 600222.4 जा-ध्वरि-वरm. and 600222.5 जा-ध्वरिन्द्रm. )

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a name of युधिष्ठिर. भा. I. १२. 4 ff; Vi. V. ३८. ९०.
(II)--Yama with residence in Kuruk- षेत्र; फलकम्:F1:  Br. II. २९. ६५; III. १३. ६७; ५९. ७९; वा. १०८. 5, १०६. ४४; १११. ३८.फलकम्:/F son of सूर्य. फलकम्:F2:  वा. ८४. ८०; Vi. III. 7. १९ and ३५.फलकम्:/F

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


DHARMARĀJA : A king of Gauḍadeśa. He became King at a time when Jainism was getting more and more hold on the people and the Hindu Vedic rites were getting less and less popular among the people. The King thought it was his duty to revive the interest in the Vedic rites and so became a priest himself and did much propaganda on the superiority of the same, writing several books on the subject for the benefit of the people. (Bhaviṣyapurāṇa, Pratisarga Parva).


_______________________________
*1st word in left half of page 231 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=धर्मराज&oldid=431360" इत्यस्माद् प्रतिप्राप्तम्