धर्मशास्त्र

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धर्मशास्त्र¦ n. (-स्त्रं)
1. The body or code of Hindu law.
2. Any work on the subject. E. धर्म virtue, and शास्त्र a treatise. शिष्यते अनेन शास करणे ष्ट्रन् | ६ त० स० |

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धर्मशास्त्र/ धर्म--शास्त्र n. id.

"https://sa.wiktionary.org/w/index.php?title=धर्मशास्त्र&oldid=327905" इत्यस्माद् प्रतिप्राप्तम्