धर्माध्यक्ष

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धर्माध्यक्ष¦ पु॰ धर्मे व्यवहारे धर्मनिर्णये अध्यक्षः।

१ प्राड्-विवेकादौ।
“कुलशीलगुणोपेतः सर्वकर्मपरायणः। प्रवीणः प्रेषणाध्यक्षो धर्माध्यक्षोऽभिधीयते” चाणक्यः।

२ विष्णौ च
“लोकाध्यक्षः सुराध्यक्षो धर्माध्यक्षः कृता-कृतः” विष्णुस॰।
“धर्माधर्म्मौ साक्षादीक्षते तदनुरूपंफलं दातुं तस्माद्धर्माध्यक्षः” भा॰। अत्र धर्मपदंलक्षणया धर्माधर्मपदं तदभिप्रायेण धर्माधमौ इत्युक्तम्

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धर्माध्यक्ष/ धर्मा m. " overseer of justice " , minister of -jjustice , judge , magistrate Ca1n2. Ra1jat.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--शिव. वा. ३०. १७९.

"https://sa.wiktionary.org/w/index.php?title=धर्माध्यक्ष&oldid=431386" इत्यस्माद् प्रतिप्राप्तम्