धर्मिन्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धर्मिन्¦ त्रि॰ धर्मोऽस्त्यस्य इनि।

१ धर्मविशिष्टे स्त्रियां ङीप्। सा च

२ जायायाम्।
“त्रिगुणमचेतनं प्रसवधर्भि” सा॰ का॰।

३ आधारे च सुखदुःखमोहधर्मिणी बुद्धिःसुखदुःखमोहधर्मकद्रव्यजन्या” सां॰ प्र॰ भा॰।
“नित्यत्वान्न चित्धर्मा” सा॰ सू॰ भाष्ये पुरुषस्यप्रकाशरूपत्वे सिद्धे तत्सम्बन्धमात्रेणान्यव्यवहारोप-पत्तौ प्रकाशात्मकधर्मकल्वना गौरवमित्यपि बोध्यम्। तेजसश्च प्रकाशाख्यरूपविशेषाग्रहेऽपि स्पर्शपुरस्का-रेण ग्रहात् प्रकाशतेजसोर्भेदः सिद्ध्यति। आत्मनस्तुज्ञानाख्यप्रकाशाग्रहकाले ग्रहणं नास्तीत्यतो लाघवात्धर्मधर्मिभावशून्यं प्रकाशरूपमेवात्मद्रव्यं कल्प्यते”
“धर्म्यंशे सर्वमभ्रान्तं प्रकारे च विपर्य्ययः” न्यायका॰। धर्माः श्रौतस्मार्त्ता कर्त्तव्यत्वेन सन्त्यस्य।

४ धार्मिकेत्रि॰ स्त्रियां ङीप्। धर्मः पाल्यत्वेनास्त्यस्य इनि

५ विष्णौ पु॰।
“धर्मगुप् धर्मकृत् धर्मी” विष्णुस॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धर्मिन्¦ mfn. (-र्मी-र्मिणी-र्म्मि)
1. Virtuous, pious, just.
2. Endowed with a peculiar property or faculty. E. धर्म, and इनि poss. aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धर्मिन् [dharmin], a. [धर्मो$स्त्यस्य-इनि]

Virtuous, just, pious.

Knowing one's duties.

Obeying the law.

Having the properties of, having the nature, peculiar properties or characteristics of anything (at the end of comp.); षट् सुता द्विजधर्मिणः Ms.1.41; कल्पवृक्षफलधर्मि काङ्क्षितम् R.11.5.

Following the habits of any person. m. An epithet of Viṣṇu.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धर्मिन् mfn. knowing or obeying the law , faithful to duty , virtuous , pious , just Gaut. MBh. R.

धर्मिन् mfn. endowed with any characteristic mark or peculiar property Hariv. Ka1vya7d. (See. below) Sa1h.

धर्मिन् mfn. ( ifc. )following the laws or duties of , having the rights or attributes or peculiarities of. having anything as a characteristic mark , subject to any state or condition Mn. MBh. Ka1v. Pur. etc.

धर्मिन् m. the bearer of any characteristic mark or attribute , object , thing Kap.

धर्मिन् m. N. of the 14th व्यास, Devi1bhP.

धर्मिन् m. of a king VP.

"https://sa.wiktionary.org/w/index.php?title=धर्मिन्&oldid=328740" इत्यस्माद् प्रतिप्राप्तम्