धर्मिष्ठ

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धर्मिष्ठ¦ mfn. (-ष्ठः-ष्ठा-ष्ठं) Very pious or virtuous. E. धर्म, and इष्ठन् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धर्मिष्ठ [dharmiṣṭha], a. (Superl. of धर्मिन्) Very pious. -ष्ठः An epithet of Viṣṇu.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धर्मिष्ठ mfn. (superl.) very virtuous or righteous , completely lawful or legal Mn. MBh. Ka1v. etc.

"https://sa.wiktionary.org/w/index.php?title=धर्मिष्ठ&oldid=328746" इत्यस्माद् प्रतिप्राप्तम्