धर्म्य

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धर्म्य¦ त्रि॰ धर्मादनपेतः
“धर्मपथ्यर्थष्यायादनपेते” पा॰ यत्। धर्मेण प्राप्यः
“नौवयोधर्मेत्यादिना” पा॰ यत् वा।

१ धर्म-युक्ते धर्मादबर्हिमूते

२ धर्मेण प्राप्ये च
“न द्रव्याणा-मविज्ञाय विधिं धर्म्यं प्रतिग्रहे” मनुः। ब्राह्माद्यष्टविवाहो॰[Page3866-b+ 38] पक्रमे
“यो यस्य धर्म्यो वर्णस्य गुणदोषौ च यस्य यौ। तद्वः सर्वं प्रवक्ष्यामि प्रसवे च गुणागुणान्। षडानु-पूर्व्या विप्रस्य क्षत्रस्य चतुरोऽवरान्। विट्शूद्रयोस्तुतानेव विद्याद्धर्म्यान्न राक्षसान्। चतुरो ब्राह्मणस्या-द्यान् प्रशस्तान् कवयो विदुः। राक्षसं क्षत्रियस्यैक-मासुरं वैश्यशूद्रयोः। पञ्चानान्तु त्रयोधर्म्या द्वावधर्म्यौस्मृताविह। पैशाचश्चासुरश्चैव न कर्त्तव्यौ कदाचन। पृथक् पृथग्वा मिश्रौ वा विवाहौ पूर्वचोदितौ। गन्धर्वाराक्षसश्चैव धर्म्यौ क्षत्रस्य तौ स्मृतौ”।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धर्म्य¦ mfn. (-र्म्यः-र्म्या-र्म्यं)
1. Conformable or according to justice or morality.
2. Obtainable by virtue or justice. E. धर्म as above, यत् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धर्म्य [dharmya], a. [धर्मादनपेतः-यत्]

Consistent with law, duty or religon, lawful, legal; यो यस्य धर्म्यो वर्णस्य Ms.3.22; 25-26.

Religious (as an act); क्रियाणां खलु धर्म्याणां सत्पत्न्यो मूलकारणम् Ku.6.13.

Just, righteous, fair; धर्म्याद्धि युद्धाच्छ्रेयो$न्यत्क्षत्रियस्य न विद्यते Bg.2.31; 9.2; Y.3.44; धर्म्यासु कामार्थयशस्करीषु Bk.1.9.

Legitimate.

Usual.

Endowed with particular qualities, as तद्धर्म्य; धर्म्यमणुमेतमाप्य Kaṭh.1.2.13.

Relating to Dharma; अध्येष्यते च य इमं धर्म्यं संवादमावयोः Bg.18.7.-Comp. -विवाहः a legal marriage; cf. Ms.3.26.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धर्म्य mfn. legal , legitimate

धर्म्य mfn. usual , customary Mn. MBh. Ka1v. etc.

धर्म्य mfn. just , virtuous , righteous Mr2icch. ix , 5

धर्म्य mfn. endowed with qualities or properties , " propertied " Kat2hUp. ii , 13 (See. तद्-)

धर्म्य mfn. suitable to( gen. ) Pa1n2. 4-4 , 47

धर्म्य mfn. N. of a man (cf. -धार्म्यायण)

धर्म्य n. a customary donation , vi , 2 , 65 .

"https://sa.wiktionary.org/w/index.php?title=धर्म्य&oldid=329206" इत्यस्माद् प्रतिप्राप्तम्