धर्षण

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धर्षणम्, क्ली, (धृष् + ल्युट् ।) परिभवः । (यथा, महाभारते । १ । २१४ । १९ । “सर्व्वमन्यत् परिहृतं धर्षणन्तु महीपतेः ॥”) रतिः । इति मेदिनी । णे, ५४ ॥ धर्षशब्दार्थो- ऽप्यत्र ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धर्षण¦ न॰ धृष--भावे ल्युट्।

१ परिभवे

२ असहने

३ धर्षशब्दार्थेच। कर्मणि ल्युट्।

४ अभिसारिकायां स्त्रियाम् स्त्री ङीप्। मेदि॰। कर्त्तरि ल्यु।

५ धर्षकारके त्रि॰।

६ शिवे पु॰।
“अधर्षणो धर्षणात्मा यज्ञहा कामनाशकः” भा॰ अनु॰

१७ अ॰ शिवसहस्रनामोक्तौ चु॰ धृष--भावे युच्।

७ धर्षणे स्त्री
“श्रुत्वेमां धर्षणां तात! तव तेन दुरा-त्मना” भा॰ आ॰

४१ अ॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धर्षण¦ n. (-णं)
1. Disrespect, contumely, overbearingness, contempt.
2. copulation.
3. arrogance, vanity. f. (-णिः-णी) An unchaste woman. E. घृष् to be arrogant, &c. affix भावे ल्युट् or युच्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धर्षणम् [dharṣaṇam] णा [ṇā], णा [धृष् भावे ल्युट्]

Boldness, insolence.

Insult, affront; धर्षणां कृतवानेतां पश्यतस्ते धनेश्वर Mb.3. 161.6.

An assault, outrage, seduction, violation; as in नारी˚; मा$त्र प्राप्स्यति शापं वा धर्षणां वेति पाण्डवः Mb.3. 146.68.

Copulation.

Contempt, disrespect.

Abuse.

arrogance.

An offence.

Overpowering, defeat; धर्षणं यत्र न प्राप्तो रावणो राक्षसेश्वरः Rām.7.31.3.-Comp. -आत्मन् (धर्षणात्मन्) having a violent nature (N. of Śiva).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धर्षण mfn. offending , hurting , assaulting MW.

धर्षण nf( आ). assault , outrage , offence , violation , seduction MBh. Hariv. Pan5c. etc.

धर्षण n. overpowering L.

धर्षण n. copulation L.

"https://sa.wiktionary.org/w/index.php?title=धर्षण&oldid=329251" इत्यस्माद् प्रतिप्राप्तम्