सामग्री पर जाएँ

धर्षित

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धर्षितम्, क्ली, (धृष्यतेऽनेनेति । धृष + क्तः ।) रतिः । मैथुनम् । इति त्रिकाण्डशेषः ॥ (धृष + कर्म्मणि क्तः ।) कृतधर्षणे, त्रि ॥ (अभिभूतः । यथा, महाभारते । ३ । ५५ । १५ । “आसनेभ्यः समुत्पेतुस्तेजसा तस्य धर्षिताः ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धर्षित¦ त्रि॰ धृष--कर्मणि क्त इट् गुणश्च।

१ परिभूतेअसत्यां

२ कुलटायां स्त्री शब्दरत्न॰। भावे क्त।

३ असहने

४ मैथुने च न॰ त्रिका॰।

५ परिभवे च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धर्षित¦ mfn. (-तः-ता-तं)
1. Proud, insolent.
2. Unbearing, impatient.
3. Overpowered, smitten. n. (-तं)
1. Copulation, cohabitation.
2. Con- tumely.
3. Pride. f. (-ता) An unchaste woman. E. धृष् to be vain or impatient, affix, कर्मणि भावे वा क्त | इट् गुणश्च |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धर्षित [dharṣita], a. [धृष्-कर्मणि क्त-इट् गुणश्च]

Seduced, outraged, violated.

Overpowered, overcome, defeated; यत्काव्यं मधुवर्षि धर्षितपरास्तर्केषु यस्योक्तयः N.22.155.

Ill-treated, abused, insulted.

तम् Contumely, pride.

Cohabitation, copulation.

Impatience, intolerance. -ता A harlot, a disloyal or unchaste woman.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धर्षित mfn. overpowered , violated , ill-treated MBh. Hariv. Pur.

धर्षित n. contumely , insolence W.

धर्षित n. copulation ib.

"https://sa.wiktionary.org/w/index.php?title=धर्षित&oldid=500470" इत्यस्माद् प्रतिप्राप्तम्