धवल

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धवलः, पुं, (धावतीति । धाव ञ् जवमृजोः + “धावतेर्बाहुलकात् ह्रस्वत्वञ्च ।” १ । १०८ । इत्युज्ज्वलदत्तोक्त्या कलः ह्रस्वश्च ।) धववृक्षः । चीनकर्पूरः । इति राजनिर्घण्टः ॥ राग- विशेषः । भरतमते हिन्दोलरागस्याष्टमपुत्त्रः । इति सङ्गीतशास्त्रम् ॥ वृषश्रेष्ठः । शुक्लः । सुन्दरे, त्रि । इत्युणादिकोषः ॥ श्वेतगुणयुक्ते, त्रि । इत्यमरः । १ । ५ । १३ ॥ (यथा, आर्य्या- सप्तसत्याम् । ३०६ । “धवलनखलक्ष्म दुर्ब्बलमकलितनेपथ्यमलकपिहिताक्ष्याः ॥”) श्वेतमरिचे, क्ली । इति राजनिर्घण्टः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धवल पुं।

शुक्लवर्णः

समानार्थक:शुक्ल,शुभ्र,शुचि,श्वेत,विशद,श्येत,पाण्डर,अवदात,सित,गौर,अवलक्ष,धवल,अर्जुन

1।5।13।1।5

अवदातः सितो गौरो वलक्षो धवलोऽर्जुनः। हरिणः पाण्डुरः पाण्डुरीषत्पाण्डुस्तु धूसरः॥

 : पीतसंवलितशुक्लः, ईषद्धवलवर्णः

पदार्थ-विभागः : , गुणः, रूपम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धवल¦ पु॰ धाव--वृषा॰ कल बा॰ ह्रस्वः धवं कम्पं लाति ला-क वा।
“धवलः

१ सिन्दूरे

२ सिते।

३ महोक्षे चाथ धवली

४ सौरभ्यां समुदाहृता” विश्वः। सौरभ्यामेव गौरा॰ ङीष्। श्वेतबर्ण्णयुक्ते त्रि॰ अमरः अत्रार्थे स्त्रियां टाप्।
“नीतायेन निशा शशाङ्कधवला” उज्जलद॰।

५ निर्मलेत्रि॰ त्रिका॰।
“क्रियते धवलः खलूच्चकैर्धवलैरेवसितेतरैरधः” माघः।

६ चववृक्षे

७ चीनकर्पूरे स्त्री।

८ श्वेतमरिचे न॰ राजनि॰।

९ रागभेदे स च भरतमतेहिन्दोलरागस्य अष्टमः पुत्रः सङ्गीतशास्त्रण्।

१० स्वग-भेदे
“धवलः पाण्डुरुद्दिष्टो रक्तपित्तहरो हिमः। रसेपाके च मधुरः संग्राही वातशान्तिकृत्” भावप्र॰।

११ छन्दोभेदे तल्लक्षणं यथा
“द्विजवर! गणयुगसनगणनगणयुगलकं विमलबलयमपि च कलय सकलजन-सुखम्। फणिपतिवरमणितममलसिंह हितं विमल-कविसुहृदिव ललितमिति भुवि विदितम्”।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धवल¦ mfn. (-लः-ला-लं)
1. White.
2. Handsome, beautiful. m. (-लः)
1. [Page368-a+ 60] White, (the colour.)
2. A capital ox.
3. The Grislea tomentosa.
4. Camphor.
5. An inferior Ra4ga or mode of music. n. (-लं) White pepper. f. (-ला or -ली) A white cow, &c. E. धाव to be clean or pure, कलच् affix, and the radical vowel made short.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धवल [dhavala], a. [धवं कम्पं लाति ला-क; Tv.]

White; धवलातपत्र, धवलगृहम्, धवलवस्त्रम् &c. नीता येन निशा शशाङ्कधवला Ujjvalamaṇi.

Handsome.

Clear, pure.

लः The white colour.

An excellent bull.

China camphor (चीनकर्पूर).

N. of a tree. (धव). -लम् White-pepper.-ला A woman with a white complexion. -ली A white cow; (धवला also). -Comp. -उत्पलम् the white water-lily (said to open at moonrise). -गिरिः N. of the highest peak of the Himālaya mountain. -गृहम् a house whitened with chunam, a place.

पक्षः a goose; धवलपक्षविहंगमकूजितैः Śi.6.45.

the bright half of a lunar month. -मृत्तिका chalk.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धवल mf( आ)n. (fr. 2. धाव्? See. Un2. i , 108 Sch. )white , dazzling -whwhite Var. Ka1v. Pur. etc.

धवल mf( आ)n. handsome , beautiful L.

धवल m. white (the colour) L.

धवल m. a kind of dove Bhpr.

धवल m. an old or excellent bull Hcar.

धवल m. a kind of camphor L.

धवल m. Anogeissus Latifolia L.

धवल m. (in music) N. of a राग

धवल m. N. of a man Katha1s.

धवल m. of one of the elephants of the quarters R.

धवल m. of a dog

धवल f( आand ई). a white cow Ka1d.

धवल m. N. of a river L.

धवल n. -whwhite pepper L.

धवल n. a kind of metre(= ला-ङ्क) Col.

धवल n. N. of a town Katha1s.

"https://sa.wiktionary.org/w/index.php?title=धवल&oldid=329343" इत्यस्माद् प्रतिप्राप्तम्