धा

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धा, डु ञ लि धारणे । पुष्टौ । दाने । इति कवि- कल्पद्रुमः ॥ (ह्वां-उभं-सकं-अनिट् ।) डु, हित्रि- मम् । ञ लि, दधाति धत्ते । धारणं धरणम् । दाने, द्विषता विहितं त्वयाथवेति किराते विहितं दत्तमित्यर्थः । इति दुर्गादासः ॥

धाः, पुं, (दधातीति । धा + क्विप् ।) ब्रह्मा । धारकः । इति मेदिनी । धे, १ ॥ बृहस्पतिः । इत्येकाक्षरकोषः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धा¦ धारणे पोषणे दाने च जुहो॰ उभ॰ सक॰ अनिट्। दधाति धत्ते धत्से दध्यात् दधातु धेहि अदधात्अथश्च। अधात् अधित। दधौ दधे। दथिथ दधाथ। दधिव धाता धास्यति। धीयते अधायि अधायिषाताम्अधिषाताम्। हितः हित्वा हितिः।
“त्वंमुग्धाक्षि! विनैच कञ्चुलिकया धत्से मनोहारिणीम्” सा॰ द॰।
“इमं नो यज्ञममृतेषु धेहि” ऋ॰

३ ।

२१ ।


“तत्र त्वा देवा सविता दधातु” ऋ॰

१० ।

१७ ।


“धर्मे दध्यात् सदा मनः” मनुः।
“निवेशाय मनोदधुः” भा॰ ब॰

६५ अ॰।
“न नाशमधिगच्छेयुरितिमे धीयते मतिः” भा॰ विरा॰

२८ अ॰।
“हिंस्वाहिंस्रेमृदुक्रूरे धर्माधर्मावृतानृते। यद् यस्य सोऽदधात् सर्गेतत्तस्य स्व{??}माविशत्” मनुः।
“यश्चापमाश्मनप्रख्यंसेषुं धक्षेऽन्यदुर्वहम्” भट्टिः।
“गामधास्यत् कथं नागोमृणालमृदुभिः फणैः” कुमा॰ धापयति धित्सति।
“स्वं वव्रिं कुह धित्सथः” ऋ॰

१ ।

४६ ।

९ अति + अतिक्रम्य धारणे अतिशयधारणे च
“आयुर्यत्ते अति-हितं पराचैः” अथ॰

७ ।

५३ ।

३ । अधि + आधिक्येन धारणे
“यन्नार्षदाय श्रवो अध्यधत्तम्” ऋ॰

१ ।

११

७ ।

८ । अनु + पश्चाद्धारणे।
“अथान्यान् (तण्डुलान) हुताखाश्वत्थीषुसमित्सु अनुदधीरन्” लाट्या॰

४ ।

९ ।

१४ । अन्तर् + आच्छादने वस्त्वन्तरेण व्यवधाने।
“उदुम्बरशाखा-मन्तर्धायाभिषिञ्चति” ऐ॰ व्रा॰

८ ।

७ । तिरोधाने
“तेचान्तर्दधिरे नागाः” भा॰ आ॰

१२

९ अ॰। अपि + तिरोधाने आच्छादने।
“धनेनाधर्म्मलब्धेन यच्छिद्र-मपिधीयते” भा॰ उ॰

३४ अ॰। वा अतो लोपः
“पिधान-मपिधानम्” अमरः। अभि + कथने
“साक्षात् सङ्केतितं योऽर्थमभिधत्ते स वा-चकः” का॰ प्र॰।
“गणनव्यवहारे तु हेतुः संख्याभि-धीयते” नाषा॰। प्रति + अभि + प्रत्युत्तरकथने।
“मया च प्रत्यभिहितं देवका-र्य्यार्थदर्शनात्” भा॰ उ॰

१९ अ॰। अव + मनःसंयोगविशेषे अभिनियेशे
“अवधानपरे चकार सा” कुमा॰। अधःस्थापने पातने च
“यां ते कृत्यां कूपे अवदधुः” अथ॰

५ ।

६१ ।

७ ।
“त्रितः कूपेऽवहितः” ऋ॰

१ ।

१०

५ ।

१७ [Page3868-a+ 38] वि + अव + आच्छादने (ढाकौ) अपवारणे।
“प्रेक्ष्य स्थितांसहचरीं व्यावधाय देहम्” रघुः।
“व्यवदधाति दर्भ-पिञ्जूलानि” सांख्यब्रा॰

१८ ।

८ ।
“अन्तर्द्धा व्यवधा पुंसिअन्तर्द्धिरपवारणम्” अमरः।
“उदयाचलव्यवहितेन्दुवपुः” माघः। आ + आरोहे आरोपणे स्थापने च। स्वद्रव्यस्य ऋणशोधनकालपर्य्यन्तं धनिकसमीपे स्थापने आधिः आहितः। अग्न्यादेः संस्कारभेदे अग्न्याधानम्।
“जनपदे न गदःपदमादधौ” रघुः।
“आदध्यात् संभारान् दर्भान्दीर्घान् गर्भाश्च” वृ॰ स॰

४८ ।
“गर्भमाधत्त राज्ञी” रघुः।
“ज्येष्ठायां धर्मचारिण्यां महिष्यां गर्ममादधे” भा॰ व॰

२९

२ अ॰। अति + आ + मर्य्यादातिक्रमेण धारणे।
“कार्य्यमत्याहितंभविष्यति” प्रबोधच॰।
“यदि स्यादिह गोविन्दो नैत-दत्याहितं भवेत्” हरिवं॰

१७

१ अ॰। अनु + आ + पश्चादाधाने। यदेकस्य निहितं द्रव्यं तेनापिअनु पश्चादन्यस्य हस्ते स्वामिने देहीति समयेन समर्पणेच। अन्वाहितशब्दे दृश्यम्। अभि + आ + साम्मुख्येन स्थापने
“अभ्यादध्युश्च काष्ठानितत्र दह्येत पापकृत्” मनुः। उप + आ + धर्मचिन्तायाम्
“उपाधिर्ना धर्मचिन्ता” काम॰। सामीप्येनाधाने अग्न्युत्पाते मेदि॰।
“अग्न्युत्पातउपाहितः” अमरः। संयोजने च अमरः।
“तस्यनिष्क उपाहित आस” शत॰ ब्रा॰

११ ।

४ ।

१ ।

१ निर् + आ + निराकरणे
“यः क्रव्यादं निरादधत्” अथ॰

१२ ।

२ ।

३९ । परि + आ॰ परितः स्थापने।
“ऋचा कुम्भीमध्यग्नौ श्रयाम्यासिञ्चोदकमवधेह्येनम्। पर्य्याधत्ताग्निना” अथ॰

९ ।

५ ।

५ वि + आ + विशेषेनाधौ पीडायाम्। व्याधिः
“यद्यात्मनाप्रजया वा व्याधीयेत” श्रुतिः
“एतद्वै परमं तपोयद्व्याहितस्तप्यते” शत॰ व्रा॰

१४ ।

८ ।

११ ।

१ सम् + आ + पूर्वमाक्षिप्तस्य दोषस्य निराकरणे
“समाहितः समा-धिस्थेऽप्युक्तसिद्धान्त आहित” मेदि॰ उक्तेः च सिद्धान्तो-क्त्या दोषसमाधाने। सम्यक्चित्तस्य ईश्वरादौ संस्थापनेसमाधिः।
“अथ चित्तं समाधातुं न शक्नोषि मयिस्थिरम्” गीता। सम्यगारोपणे
“सोऽहं भारं समा-धास्ये त्वयि त्वं बोदुमर्हसि” मा॰ द्रो॰

११ अ॰।
“तदा{??}सम्भवं राज्ये मन्त्रिवृद्धाः समादधुः” रघुः। [Page3868-b+ 38] आविस् + आविर्भवने प्रकाशने
“आविर्हितस्त्वनुयुगं स हिसत्यवत्याम्” भाग॰

२ ।

७ ।

३ । उप + सामीप्येन स्थापने उपलक्षणतया स्थापने च।
“क्रियाहि वस्तूपहिता प्रसीदति” रघुः।
“एतदुपहितचैतन्यम्” येदा॰ सा॰।
“यदिन्द्रियैस्तूपहितं पुरस्तात् प्राप्तान् गुणान्न स्वरते चिराय” भा॰ शा॰

७४

१७ श्लो॰। छलने स्व-रूपप्रच्छादने उपधयश्छद्मकैतवमित्यमरीक्तेः। तिरस् + अन्तर्द्धाने प्रच्छादने।
“इति वाहृत्य विबुधान् विश्व-योनिस्तिरोदधे” कुमा॰। नि + स्थापने अज्ञातस्वामिकतया द्रव्यस्य स्थितौ स्थापने च
“अनि-धायैव तद्द्रव्यमाचन्तः शुचितामियात्” मनुः।
“शिरसिनिदधानोऽञ्जलिपुटम्” सा॰ द॰।
“अलं प्रयत्नेन वा तत्र मानिधाः पदं पदव्यां सगरस्य सन्ततेः” रघुः।
“यस्तु पश्ये-न्निधिं राजा पुराणं निहितं क्षितौ” मनुः। प्र + नि + ऐकाग्र्येण मनसः स्थापने।
“ईश्वरप्रणिधानाद्वा” पात॰ सू॰।
“प्रणिधानं भक्तिविशेषः” भा॰। प्रेरणे च
“नीधिं प्रति प्रणिहिते तु करे प्रिथेण” सा॰ द॰। मनो-ऽभिवेशने च
“किष्किन्ध्याद्रिगुहां गन्तुं मनः प्रणिदधेद्रुतम्” भट्टिः। प्रति + नि + तुल्यरूपतया करणादौ प्रतिनिधिः।
“द्रव्ये-ऽविद्यमाने यत् सामात्यतमं मन्येत तत्प्रतिनिदध्यात्” सा॰ श्रौ॰

३ ।

२० ।

९ प्रतिनिधिशब्दे दृश्यम्। सम् + नि + सम्यग्निधाने।
“मेघेषूर्द्ध्वं सन्निधत्ते प्राणानांपवनः पतिः। तच्च मेघगतं वारि शक्रो वर्षति भारत। ” भा॰ अमु॰

६ त॰।
“दूरादाहृत्य समिधः संनिदध्याद्वि-हायसि” मनुः। नैकट्येन सम्बन्धे
“समवेशं न कुर्वीतनोच्चैः सन्निहितो हसेत्” भा॰ वि॰

४ अ॰।
“गुरोर्गुरौ सन्निहिते गुरुवद्वृत्तिमाचरेत्” मनुः।
“अस्मिन्लतामण्डपे सन्निहितया त्वया भाव्यम्” शकु॰।
“भग-वान् हरिरद्यापि तत्रत्यानां निजजननां वात्सल्येनसन्निधाप्यत इच्छारूपेण” भाग॰

५ ।

७ ।

८ । नैकट्येनस्थापने तु सक॰।
“स चाहं सहसख्या धनमित्रेण तत्रसंन्यधिषि” दशकुमा॰। परि + वेष्टने आच्छादने।
“यं परिधिं पर्य्यधात्” यज॰

२ ।

१७ ।
“येनेन्द्रस्य वृहस्पतिर्वासः पर्य्यधात्” पञ्चभी॰

२ ।


“वासश्च परिधावैकम्” भा॰ वि॰

९ अ॰।
“परि-हिते प्रातरनुवाके” आ॰ श्रौ॰

६ ।

९ ।

१ ।
“दृष्टिं परिदधेकृष्णे रौहिणेये च दारुणाम्” हरिवं॰

७ । अ॰। [Page3869-a+ 38] वि + परि + परिवर्त्तनेन आच्छादने।
“आचान्तः पुनराचामेत्वासो विपरिधाय च” याज्ञ॰। पुरस् + अग्रतः स्थापने। पुरोहितः।
“तुरासाहं पुरोधायधाम स्वायम्भुवं ययुः” कुमा॰। प्र + प्रकर्षेण धारणे।
“दिशश्चतस्रः सहसा प्रधापिताः” भाग॰

२० अ॰। प्रधानम्। प्रति + प्रक्षेपे
“तदग्ने चक्षुः प्रतिधेहि रेभे” ऋ॰

१० ।

८७ ।

१२ । प्रतीकारार्थे विधाने
“दुष्टदैवतनाशाय वज्रो ध्यानसमाधिना। सर्वत्राक्षतविक्षेपात् शान्तिकं प्रतिधास्यति” शतरुद्र॰ प्रतिविधाने। वि + करणे
“तस्य तस्याचलां श्रद्धां तामेब विदधाम्यहम्” गीता।
“विदधाति विभज्येह फलं पूर्वकृतं नृणाम्” भा॰ व॰यच्चान्यदपि कर्त्तव्यं तद्विधत्स्व महामते” स॰

७६ अ॰। कर्त्तव्यतयोपदेशे
“यज्ञशिष्टाशनं ह्येतत् मतामन्नं वि-धीयते” मनुः।
“चिकीर्षाकृतिसाध्यत्वहेतुधीविषयो विधिः” शब्द॰ श॰ विधिशब्दे दृश्यम्।
“न पैतृयाज्ञियो होमोलौकिकेऽग्नौ विधीयते” मनुः। अनु + वि + तुल्यरूपावरणे पश्चात्करणे च।
“आनुपूर्व्येण हविषां दैवत उच्चैरुपांशुतायां चाध्वर्युमनुविदधीत” सांख्य॰ श्रौ॰

१३

१ ।


“वृत्तिं च तेभ्योऽनुविधाय काञ्चित्” भा॰ उ॰

३६ अ॰।
“उपतिष्ठति तिष्ठन्तं गच्छन्तमनुगच्छति। करोति कुर्वतः कर्म छायेवानुविधीयते” भा॰ शा॰

१८

१ ।
“इन्द्रियाणां हि चरतां यन्मनोऽनुविधीयते” गीता। प्रति + वि + प्रतिरूपाचरणे
“क्षिप्रमस्मिन्नरव्याघ्र चारः प्रति-विधीयताम्” रामा॰ सुन्द॰ प्रतीकारे च
“क्षिप्रमेव कस्मान्नप्रतिविहितमार्य्येण” मुद्रारा॰ चन्द्रगुप्तोक्तिः
“न पारितंप्रतिविधा तुम्” तत्रैव चाणक्योक्तिः। त्रद् + आदरे विश्वासे च।
“श्रद्दधाति क इवेह न साक्षात्” नैष॰। सम् + सम्यग्विधाने योजने श्लेषणे अभिसन्धौ।
“मनस्येतानिसन्घाय मनसा सम्प्रधारयेत्” भा॰ आश्व॰

४२ अ॰।
“यथा सूच्या वासः संदध्यात्” ऐ॰ व्रा॰

८३ ।

४८ ।
“धनुष्यमोधं समधत्त सायकम्” कुमा॰।
“संदधे धनुषिवायुदैवतम्” रघुः।
“भवति कृतसन्धानमिव तत्” शकु॰। मेलने
“सकृद्दुष्टं यो हि मित्रं पुनः सन्धातु-मिच्छति” चाणक्यः। ग्रति + सम् + अतिशयेन शक्त्यादिना व्यथने संयोजने।
“त्वयाचन्द्रमसा च विश्वसनीयाभ्यामतिसन्धीयते कामिजन-सार्थः” शकु॰। [Page3869-b+ 38] अनु + सम् + अनुसन्धाने विचारजन्यज्ञानभेदे अनुचिन्तने
“आर्षं धर्मोपदेशञ्च वेदशास्त्राविरोधिना। यस्तर्के-णानुसन्धत्ते स धर्मं वेद नेतरः” मनुः। अन्वेषणे च
“दुर्गमनुसन्धेहि” हितो॰। अभि + सम् + तात्पर्य्ये अभिलाषभेदे।
“अभिसन्धाय तु फलंदम्मार्थमपि चैव यत्” गीता।
“भवन्तमभिसन्धायजिघांसन्ति भवत् प्रियम्” भा॰ शा॰

३१

०५ श्लो॰।
“श्राद्धानिचैव कुर्वन्ति फलकामाः सदा नराः। अभिसन्धायपितरं पितुश्च पितरं तथा” हरिवं॰

१६ अ॰
“गूढाभिसन्धिःशङ्कते” जगदीशः।
“अभिसन्ध्यादिषु चैवम्” शा॰ सू॰। प्रति + सम् + प्रतिरूपसन्धाने।
“प्रतिसन्धाय चास्त्राणि तेऽन्यो-न्यस्य विशाभ्पते!। मुमुचुः पाण्डवाश्चैव कौरवाश्चमहामृधे” भा॰ भी॰

७५ अ॰।
“पश्यतः प्रतिसन्धायविध्यतः सव्यसाचिनः” भा॰ वि॰

६१ अ॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धा (डु, ञ,) डुधाञ्¦ r. 3rd cl. (दधाति-धत्ते)
1. To hold or support.
2. To nurture, to maintain.
3. To give.
4. To have, to possess. With अनु and सम् prefixed, To search after. With अपि, To cover. With अभि,
1. To speak, to speak to or address.
2. To promulgate.
3. To show. With अभि and सम, To overcome. With अव,
1. To be careful.
2. To attend to. With आङ्, To take, to receive. With उप and आङ्, To support. With उप,
1. To uphold.
2. To do, to perform. With नि,
1. To take up or hold up.
2. To place in or upon.
3. To be born or produced.
4. To hold. With परि, To assume, to put on, as clothes, &c. With प्र and नि,
1. To hold or support.
2. To elevate or exalt, to dignify.
3. To admit. With प्र,
1. To be chief or first.
2. To send. With प्रति and वि, To do, to perform. With वि,
1. To do, to execute, to act.
2. To act conformably to religious ordinances, to execute the precepts of the Vedas.
3. To choose, to select.
4. To provide.
5. To order or direct
6. To promise.
7. To give. With वि and अव, To hide, to veil, to conceal. With सम,
1. To place, to place firmly, to fix.
2. To unite to combine, to hold together.
3. To shoot at a mark. With सम and प्र, To doubt, to discuss; (also with प्रति and सम्) With आङ्, To instruct, to teach. With सम and नि, To place or have near at hand. In the causal with उप, To understand. जुहोत्या० उभ० सक० अनिट् |

धा¦ m. (-धाः)
1. A possessor, a holder, a container, &c.
2. A name of BRAMHA
4.
3. VRIHASPATI. E. धा to have, affix विच् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धा [dhā], 3 U. (दधाति, धत्ते, दधौ-दधे, अधात्-अधित धास्यति-ते, धातुम्, हित; -pass. धीयते; -caus. धापयति-ते; -desid. धित्सति-ते)

To put, place, set, lay, put in, lay on or upon; विज्ञातदोषेषु दधाति दण्डम् Mb.; निःशङ्कं धीयते (v. l. for दीयते) लोकैः पश्य भस्मचये पदम् H.2.132.

To fix upon, direct (the mind or thoughts &c.) towards (with dat. or loc.); धत्ते चक्षुर्मुकुलिनि रणत्कोकिले बालचूते Māl.3.12; दधुः कुमारानुगमे मनांसि Bk.3.11;2.7; Ms.12.23.

To bestow anything upon one, grant, give, confer, present (with dat., gen., or loc.); धुर्यां लक्ष्मीमथ मयि भृशं धेहि देव प्रसीद Māl.1.3; यद्यस्य सो$दधात्सर्गे तत्तस्य स्वयमाविशत् Ms.1.29.

To hold, contain; तानपि दधासि मातः Bv.1.68; Ś.4.4.

To seize, take hold of (as in the hand); धनुररिभिरसह्यं मृष्टिपीडं दधाने Bk.1.26;4.26;

To wear, put on, bear; गुरूणि वासांसि विहाय तूर्णं तनूनि...... धत्ते जनः काममदालसाङ्गः Rs.6.13,16; धत्ते भरं कुसुमपत्रफलावलीनाम् Bv.1.94; दधतो मङ्गलक्षौमे R.12.8;9.4; Bk.17.54.

To assume, take, have, show, exhibit, possess; (usually Ātm.); काचः काञ्चनसंसर्गाद्धत्ते मारकतीं द्युतिम् H. Pr.35; शिरसि मसीपटलं दधाति दीपः Bv.1.74; R.2.7; Amaru. 27.7; Me.38; Bh.3.46; R.3.1; Bk.2.1;4.16,18; Śi.9.3;1.86; Ki.5.5.

To hold up, sustain, bear up; गामधास्यत्कथं नागो मृणालमृदुभिः फणैः Ku.6.68.

To support, maintain संपद्विनिमयेनोभौ दधतुर्भुवनद्वयम् R.1.26.

To cause, create, produce, generate, make; मुग्धा कुड्मलिताननेन दधती वायुं स्थिता तत्र सा Amaru.72.

To suffer, undergo, incur; दधती रतेन भृशमुत्सुकताम् Śi.9.2, 32,66.

To perform, do.

Ved. To bring, convey.

To appoint, fix. [The meanings of this root, like those of दा, are variously modified according to the word with which it is connected; e. g. मनः, मतिम्, धियम्, &c. धा to fix the mind or thoughts upon, resolve upon; पदं धा to set foot on, to enter; कर्णे करं धा to place the hand on the ear &c.] -With अपि (the अ being sometimes dropped).

(a) to close, shut; ध्वनति मधुपसमूहे श्रवणमपिदधाति Gīt.5; so कर्णौ-नयने-पिदधाति (b) to cover, hide, conceal; प्रायो मूर्खः परिभवविधौ नाभिमानं पिधत्ते Ś. Til.17. (v.l.); प्रभावपिहिता V.4.2; Śi.9.76; Bk.7. 69.

to hinder, obstruct, bar; भुजंगपिहितद्वारं पातालमधि- तिष्ठति R.1.8. (The following verse illustrates the use of धा with some prepositions: अधित कापि मुखे सलिलं सखी प्यधित कापि सरोजदलैः स्तनौ । व्यधित कापि हृदि व्यजनानिलं न्यधित कापि हिमं सुतनोस्तनौ N.4.111; or, better still, the following verse of Jagannātha: निधानं धर्माणां किमपि च विधानं नवमुदां प्रधानं तीर्थानाममलपरिधानं त्रिजगतः । समाधानं बुद्धेरथ खलु तिरोधानमधियां श्रियामाधानं नः परिहरतु तापं तव वपुः ॥ G. L.18).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धा f. in 2. तिरो-धा

धा cl.3 P. A1. दधाति, धत्तेRV. etc. ( P. du. दध्वस्, धत्थस्, धत्तस्[ Pa1n2. 8-2 , 38 ] ; pl. दध्मसिor मस्, धत्थ, दाधति; impf. अदधात्pl. धुर्, 2. pl. अधत्तor अदधातRV. vii , 33 , 4 ; Subj. दधत्or धात्[ Pa1n2. 7-3 , 70 Ka1s3. ] , धस्, धतस्, धन्; Pot. दध्यात्; Impv. दाधातुpl. धतु; 2. sg. धेहि[fr. धद्धि; cf. Pa1n2. 6-4 , 119 ] or धत्तात्RV. iii , 8 , 1 ; 2. pl. धत्त, i , 64 , 15 , धत्तन, i , 20 , 7 , दधात, vii , 32 , 13 , or तन, x , 36 , 13 [ cf. Pa1n2. 7-1 , 45 Sch. ] ; p. दधत्, तिm. pl. तस्; A1. 1. sg. दधे[at once 3. sg. = धत्तेRV. i , 149 , 5 etc. and = pf. A1. ] , 2. sg. धत्से, viii , 85 , 5 or धत्सेAV. v , 7 , 2 ; 2. 3. du. दधाथे, धाते; 2. pl. धिध्वे[ cf. pf. ] ; 3. pl. दधतेRV. v , 41 , 2 ; impf. अधत्त, त्थास्; Subj. दधसे, viii , 32 , 6 [ Pa1n2. 3-4 , 96 Ka1s3. ] ; Pot. दधीतRV. i , 40 , 2 or दधीत, v , 66 , 1 ; Impv. 2. sg. धत्स्व, x , 87 , 2 or दधिष्व, iii , 40 , 5 etc. ; 2. pl. धद्ध्वम्[ Pa1n2. 8-2 , 38 Ka1s3. ] or दधिध्वम्RV. vii , 34 , 10 , etc. ; 3. pl. दधताम्AV. viii , 8 , 3 ; p. दधान); rarely cl.1 P. A1. दधति, तेRV. MBh. ; only thrice cl.2 P. धातिRV. ; and once cl.4 A1. Pot. धायेतMaitrUp. ( pf.P. दधौ, धाथ, धतुर्, धिमा, धुर्RV. etc. ; A1. दधे[ cf. pr. ] , दधिषेor धिषेRV. i , 56 , 6 ; 2. 3. du. दधाथे, धाते, 2. pl. दधिध्वे[ cf. pr. ] ; 3. pl. दधिरे, दध्रे, x , 82 , 5 ; 6 , or धिरे, i , 166 , 10 etc. ; p. दधान[ cf. pr. ] ; aor. P. अधात्, धात्, धास्; अधुर्, धुर्RV. etc. ; Pot. धेयाम्, युर्; धेतनRV. TBr. ; 2. sg. धायीस्RV. i , 147 , 5 ; Impv. धातु[ cf. Pa1n2. 6-i , 8 Va1rtt. 3 Pat. ] ; 2. pl. धातor तन, 3. pl. धान्तुRV. ; A1. अधित, थास्, अधीताम्, अधीमहि, धीमहि, धिमहे, धामहेRV. ; 3. sg. अहित, हितAV. TA1r. ; Subj. धेथेRV. i , 158 , 2 , धैथे, vi , 67 , 7 ; Impv. धिष्वा, ii , 11 , 18 , etc. ; P. अधत्SV. ; धत्RV. ; P. धासुर्Subj. सथस्and सथRV. ; A1. अधिषि, षतBr. ; Pot. धिषीयib. [ P. vii , 4 , 45 ] ; धेषीयMaitrS. ; fut. धास्यति, तेor धाताBr. etc. ; inf. धातुम्Br. etc. ; Ved. also तवे, तवै, तोस्; धियध्यैRV. ; Class. also -धितुम्; ind.p. धित्वाBr. ; हित्वा[ Pa1n2. 7-4 , 42 ] , -धायand -धाम्AV. : Pass. धीयतेRV. etc. [ Pa1n2. 6-4 , 66 ] , p. धीयमानRV. i , 155 , 2 Page513,3 ; aor. अधायि, धायिRV. [ Pa1n2. 7-3 , 33 Ka1s3. ] ; Prec. धासीष्टor धायिषीष्ट[ vi , 4 , 62 ]) to put , place , set , lay in or on( loc. ) RV. etc. etc. (with दण्डम्, to inflict punishment on [with loc. MBh. v , 1075 , with gen. R. v , 28 , 7 ] ; with तत्-पदव्याम् पदम्, to put one's foot in another's footstep i.e. imitate , equal Ka1vya7d. ii. 64 ); to take or bring or help to( loc. or dat. ; with आरे, to remove) RV. AV. S3Br. ; ( A1. )to direct or fix the mind or attention( चिन्ताम्, मनस्, मतिम्, समाधिम्etc. ) upon , think of( loc. or dat. ) , fix or resolve upon( loc. dat. acc. with प्रतिor a sentence closed with इति) RV. Mn. MBh. Ka1v. BhP. ; to destine for , bestow on , present or impart to( loc. dat. or gen. ) RV. Br. MBh. etc. ( Pass. to be given or granted , fall to one's [dat.] lot or share RV. i , 81 , 3 ); to appoint , establish , constitute RV. S3Br. ; to render (with double acc. ) RV. vii , 31 , 12 Bhartr2. iii. 82 ; to make , produce , generate , create , cause , effect , perform , execute RV. TBr. S3vetUp. etc. ( aor. with पूरयाम्, मन्त्रयाम्, वरयाम्etc. = पूरयाम्etc. चकार); to seize , take hold of , hold , bear , support , wear , put on (clothes) RV. AV. Ka1v. BhP. etc. ; ( A1. )to accept , obtain , conceive ( esp. in the womb) , get , take (with ओकस्or चनस्, to take pleasure or delight in [loc. or dat. ]) RV. AV. Br. ; to assume , have , possess , show , exhibit , incur , undergo RV. Hariv. Ka1v. Hit.etc. : Caus. -धापयतिPa1n2. 7-3 , 36 (See. अन्तर्-धा, श्रद्-धाetc. ) : Desid. धित्सति, ते( Pa1n2. 7-4 , 54 ) , to wish to put in or lay on( loc. ) RV. AitBr. (Class. Pass. धित्स्यते; धित्स्यSee. s.v. ); दिधिषति, ते, to wish to give or present RV. ; ( A1. )to wish to gain , strive after ( p. दिधिषाण, x , 114 , 1 ) ib. : with अवद्यम्, to bid defiance ib. iv , 18 , 7 ( cf. दिधिषाय्य, दिधिषु): Intens. देधीयतेPa1n2. 6-4 , 66. [ cf. Zd. da1 , dadaiti ; Gk. ? ; Lith. dedu4 , de4ti ; Slav. dedja , diti ; Old Sax. duan , do7n , Angl.Sax. do7n , Engl. do ; Germ. tuan ; tuon , thun.]

धा mfn. putting , placing , bestowing , holding , having , causing etc. ( ifc. ; See. 2. ध)

धा m. placer , bestower , holder , supporter etc.

धा m. N. of ब्रह्माor बृहस्-पतिL.

धा f. See. 2. ध

धा f. instr. (= nom. )perhaps in the suffix धा(which forms adverbs from numerals e.g. एक-धा, द्वि-धाetc. )

"https://sa.wiktionary.org/w/index.php?title=धा&oldid=329523" इत्यस्माद् प्रतिप्राप्तम्