धाटी

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धाटी, स्त्री, शत्रुसम्मुखगमनम् । तत्पर्य्यायः । प्रपातः २ अभ्यवस्कन्दः ३ अभ्यासादनम् ४ । इति हेमचन्द्रः । ३ । ४६४ ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धा(घा)टी¦ स्त्री धट्यते हिंस्यतेऽत्र धट--हिंसायां आधारेअव् गौरा॰ ङीष् पृषो॰ धस्य धः घाटी वा तत्रपाठः। अभ्यवस्कन्दने शत्रुसम्मुखगमने हेमच॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धाटी¦ f. (-टी) advancing towards or confronting an enemy.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धाटी [dhāṭī], Assault, attacking.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धाटी f. assault L.

"https://sa.wiktionary.org/w/index.php?title=धाटी&oldid=329543" इत्यस्माद् प्रतिप्राप्तम्