धातुपाठ

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धातुपाठ¦ पु॰ धातूनां पाठो यत्र धातवः पठ्यन्तेऽत्रआधारे घञ् वा। पाणिन्यादिप्रणीते धातूनामर्थाव-बोधकग्रन्थभेदे।
“धातुपाठः स्वदाद्यक्रमादन्तादिमक्रमः
“धातवः पठिताः पाठसूत्रलोकागभस्थिताः” इति चकविकल्पद्रुमः। एवं पाणिनीयः भूसत्तायामित्यादिधातु-पाठोज्ञेयः। [Page3875-a+ 38]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धातुपाठ/ धातु--पाठ m. " recital of -ggrammatical -rroots " N. of an ancient list of roots ascribed to पाणिनि.

"https://sa.wiktionary.org/w/index.php?title=धातुपाठ&oldid=329789" इत्यस्माद् प्रतिप्राप्तम्