धातुवादिन्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धातुवादी, [न्] पुं, (धातुं वदति उपायान्तरेण कर्त्तुं कथयतीति । वद + णिनिः ।) कारन्धमी । इति हारावली । १९५ ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धातुवादिन्¦ धातुं वदति उपायान्तरेण कर्त्तुम्। कारन्धमेकौशलभेदात् रसायनादिना स्वर्णरौप्यादिकरे हारा॰

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धातुवादिन्¦ m. (-दी) An assayer, a miner, a mineralogist. E. धातु a miner- al, वद् to speak or describe, affix णिनि |

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धातुवादिन्/ धातु--वा m. assayer , metallurgist Ka1v.

"https://sa.wiktionary.org/w/index.php?title=धातुवादिन्&oldid=329980" इत्यस्माद् प्रतिप्राप्तम्