धान

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धान¦ न॰ धा--भावे ल्युट्।

१ धारणे

२ पोषणे च आधारेल्युट्।

३ धारणाधारे स्त्रियां ङीप् राजधानी मत्स्यधानी

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धानम् [dhānam] नी [nī], नी [धा भावे-ल्युट्]

A receptacle, seat; as in मसीधानी, राजधानी, यमधानी; रविं दधाने$प्यरविन्दधाने Śi.4.12.

Nourishing, nourishment.

नी The site of a habitation.

Coriander.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धान mfn. containing , holding(See. उद-)

धान n. receptacle , case , seat(See. अग्नि-, क्षुर-, रज्जु-etc. ; नम् अक्तोस्prob. = womb or bosom of the night RV. iii , 7 , 6 )

धान n. the site of a habitation L.

धान n. coriander L.

धान n. N. of a river L.

"https://sa.wiktionary.org/w/index.php?title=धान&oldid=500473" इत्यस्माद् प्रतिप्राप्तम्