धाम

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धाम, [न्] क्ली, (दधाति गृहस्थादिकं धीयते द्रव्यजातमस्मिन्निति वा । धा + “सर्व्वभातुभ्यो मनिन् ।” उणां ४ । १४४ । इति मनिन् ।) गृहम् । (यथा, मेघदूते । ३५ । “भर्त्तुः कण्ठच्छविरिति गणैः सादरं वीक्ष्यमाणः पुण्यं यायास्त्रिभुवनगुरोर्धाम चण्डेश्वरस्य ॥”) देहः । त्विट् । प्रभावः । इत्यमरः । ३ । ३ । १२३ ॥ (यथा, किराते । २ । ४७ । “सहते न जनोऽप्यधःक्रियां किमु लोकाधिकधाम राजकम् ॥”) रश्मिः । (यथा, माघे । १ । २ । “पतत्यधो धाम विसारि सर्व्वतः किमेतदित्याकुलमीक्षितं जनैः ॥”) स्थानम् । (यथा, पञ्चदश्याम् । ७ । २१४ । “त्रिषु धामसु यद्भोग्यं भोक्ता भोगश्च यद्भवेत् । तेभ्यो विलक्षणः साक्षी चिन्मात्रोऽहं सदा- शिवः ॥”) जन्म । इति मेदिनी । ने, ८० ॥ (विष्णुः । यथा, महाभारते । १३ । १४९ । ३६ । “गुरुर्गुरुतरो धाम सत्यः सत्यपराक्रमः ॥” “धाम ज्योतिः नारायणः परं ज्योतिरिति मन्त्र- वर्णात् । सर्व्वलोकानामास्पदत्वात् वा धाम । परं ब्रह्म परं धाम इति श्रुतेः ॥” इति तद्भाष्यम् ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धाम¦ पु॰ धा--बा॰ मन्। गणदवर्भदे
“देवाः साध्यास्तथाविश्वे तथैव च महर्षयः। यामा धामाश्च मौद्गल्यागन्धर्वाप्सरोगणाः” भा॰ व॰

२६ अ॰।
“पितरो ज-गतः श्रेष्ठो देवानामपि देवताः। तेऽपि तत्र समाजग्म-र्यामा धामाश्च सर्वशः” भा॰ श॰

४५ अ॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धाम m. pl. N. of a class of superhuman beings MBh.

धाम n. abode etc. = धामन्L.

धाम in comp. for मन्, below.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--came out of the eyes of Atri: her son was Soma. M. २३. 6-8. वा. ६२. ४१. [page२-170+ ३३]
(II)--an अमिताभ God. Br. II. ३६. ५३.
(III)--a sage of the तामस epoch. Vi. III. 1. १८.
"https://sa.wiktionary.org/w/index.php?title=धाम&oldid=431412" इत्यस्माद् प्रतिप्राप्तम्