धारक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धारकः, पुं, (धरति जलादिकमिति । धृ + ण्वुल् ।) कलसः । तस्योत्पत्त्यादि यथा, -- ब्रह्मोवाच । “उत्पत्तिं लक्षणं मानं कथयामि महामुने ! । धारकाः कलसाश्चैव येन लोके प्रकीर्त्तिताः ॥ अमृते मथ्यमाने तु सर्व्वदेवैः सदानवैः । मन्थानं मन्दरं कृत्वा नेत्रं कृत्वा तु वासुकिम् ॥ उत्पन्नममृतं तत्र महावीर्य्यपराक्रमम् । तस्यायं धारणार्थाय कलसः परिकीर्त्त्रितः ॥ एकैकान्तु कलां मूर्त्तौ क्षित्यादीनां यथाक्रमम् । संहृत्य संस्थिता यस्मात्तेन ते कलसाः स्मृताः ॥ हैमराजतताम्रा वा मृण्मया लक्षणान्विताः । पञ्चमाङ्गुलवैपुल्यमुत्सेधः षोडशाङ्गुलः ॥ कलसानां प्रमाणन्तु मुखमष्टाङ्गुलं भवेत् ॥” इति देवीपुराणम् ॥ धारणकर्त्तरि, त्रि ॥ (यथा, पञ्चतन्त्रे । २ । १७५ । “अप्रियाण्यपि पथ्यानि ये वदन्ति नृणामिह । त एव सुहृदः प्रोक्ता अन्ये स्युर्नामधारकाः ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धारक¦ त्रि॰ धारयति धारि--ण्वुल्।

१ अधमर्णे

२ धारण-कर्त्तरि च।

३ कलसे तस्य नामनिरुक्तिः देवीपु॰
“ग्रहान्धारयते यस्मात् मातराविविधास्तथा। दुरितानि चनिघ्नन्ति तन ते धारकाः स्मृताः”

४ यौनौ स्त्री कापि वेदेअत इत्त्वं न।
“निगल्गलीति धारका” यजु॰

२३ ।

२२
“धरति लिङ्गं धारका योनि” वेददी॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धारक¦ mfn. (-कः-का-कं) Who or what holds or contains, a vessel or- receptacle of any kind. m. (-क।) A water pot. E. धृ to have, ण्वुल् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धारक [dhāraka], a. Holding, possessing, bearing &c.; नाम˚, देह˚.

कः A vessel of any kind (box, trunk, &c.), a water-pot.

A debtor. -का The vulva of a female.

धारिका A prop, pillar.

A division of time (= 1/2 Muhūrta).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धारक mfn. =prec.( ifc. ; See. कुल-, देह-, नाम-etc. )

धारक mfn. keeping in the memory (with gen. ) Ka1ran2d2.

धारक m. a receptacle or vessel for anything Sus3r.

धारक m. a water-pot L.

धारक ifc. =prec. or next

धारक See. त्रि-.

"https://sa.wiktionary.org/w/index.php?title=धारक&oldid=330988" इत्यस्माद् प्रतिप्राप्तम्