धारण

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धारणम्, क्ली, (धृ + णिच् + भावे ल्युट् ।) विधा- रणम् । इति मेदिनी । णे, ५६ ॥ धरण इति भाषा ॥ (यथा, सुश्रुते । १ । ४६ । “तैक्ष्ण्याच्च निर्हरेदाशु कफं गण्डूषधारणात् ॥” पुं, कश्यपपुत्त्रो नागविशेषः । यथा, महा- भारते । ५ । १०३ । १६ । “विरजा धारणश्चैव सुबाहुर्मुखरो जयः ॥” धारयतीति । धृ + णिच् + ल्युः । धारके, त्रि । यथा, महाभारते । १२ । ३३५ । ५४ । “जग्मुर्यथेप्सितं देशं तपसे कृतनिश्चयाः । धारणाः सर्व्वलोकानां सर्व्वधर्म्मप्रवर्त्तकाः ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धारण¦ न॰ धारि--ल्युट्।

१ धरणे

२ विचारणे भावे युच्।

३ बुद्धिभेदे

४ राज्ञां न्यायपथस्थितो च स्त्री अमरः।

४ योगाङ्गभेदे स्त्री तल्लक्षणादिकं पात॰ सू॰ भा॰ उक्तं यथा
“योगाङ्गानुष्ठानन्तु द्विधैव कारणत्वं लभते इति योगा-ङ्गान्यवधार्य्यन्ते” भा॰
“यमनियमासनप्राणायामप्रत्याहार-धारणाध्यानसमाधयोऽष्टावङ्गानि” पा॰ सू॰।
“यथाक्रमंएतेषाम् अनुष्ठानं स्वरूपञ्च वक्ष्यामः” भा॰ इति उद्देश्यतेषां मध्ये पञ्चानां लक्षणानि पात॰ सू॰ समाधिपादेदर्शयित्वा धारणादेर्लक्षणानि विभूतिपादे उक्तानि तत्रधारणायाः लक्षणं दर्शितं यथा
“उक्तानि पञ्च बहि-रङ्गानि साधनानि धारणा वक्तव्या” भा॰ आभासः(
“देशबन्धश्चित्तस्य धारणा” पा॰ सू॰।
“नाभिचक्रे हृदयपुण्डरीके मूर्द्ध्नि ज्योतिषि नासिकाग्रेजिह्वाग्रे इत्येवमादिषु देशेषु वाह्ये वा विषये[Page3886-a+ 38] चित्तस्य वृत्तिमात्रेण बन्ध इति बन्धोधारणा” भा॰।
“प्रथमद्वितीयपादाभ्यां समाधिस्तत्साधनं चोक्तम्तृतीयपादे तत्प्रवृत्त्यनुगुणाः श्रद्धोत्पादहेतवो विभूतयोवक्तव्याः ताश्च संयमसाध्याः संयमश्च धारणाध्यानसमाधिसमुदाय इति विभूतिसाधनतया पञ्चभ्यश्चयोगाङ्गेभ्यो बहिरङ्गेभ्योऽस्याङ्गत्रयस्यान्तरङ्गतया वि-शेषज्ञापनार्थमत्र त्रयस्योपन्यासः तत्रापि च धारणा-ध्यानसमाधीनां कार्यकारणभावेन नियतपौर्वापर्यत्वा-त्तदनुरोधेनोपन्यासक्रम इति प्रथमं धारणा लक्षणीये-त्याह उक्तानीति देशेति” आध्यात्मिकदेशमाह। नाभि-चक्र इति। आदिशब्देन ताल्वादयो ग्राह्याः बन्धःसम्बन्धः। बाह्यदेशमाह बाह्यैति। बाह्ये च नस्वरूपेण चित्तस्य सम्बन्धः सम्भबतीत्युक्तं वृत्तिमात्रेणइति अत्रापि पुराणम्
“प्राणायामेन पबनं प्रत्या-हारेण चेन्द्रियम्। वशीकृत्य ततः कुर्याच्चित्तस्थानंशुभाश्रये” शुभाश्रया बाह्या हिरण्यगर्भवासवप्रजापतिप्रभृतयः इदञ्च तत्रोक्तम्।
“मूर्त्तं भगवतोरूपं सर्वोपा-श्रयनिष्पृहम्। एषा वै धारणा ज्ञेया यच्चितं तत्रधार्यते। तच्च मूर्त्तं हरेरूपं तद्विचिन्त्य नराधिप!। तत्श्रूयतामनाधारा धारणा नोपपद्यते। प्रसन्नवदनंचारु पद्मपत्रनिभेक्षणम्। सुकपोलं सुविस्तीर्णललाटफलकोज्वलम्। समकर्णान्तविन्यस्तचारुकुण्डलभूषणम्। कम्बुग्रीवं सुविस्तीर्णं श्रीवत्साङ्कितवक्षसम्। वलीवि-भङ्गिना मग्रनाभिना चोदरेण च। प्रलम्बाष्टभूजं विष्णुमथ वापि चतुर्भुजम्। समस्थितोरुजङ्घञ्च स्वस्तिकाङ्घ्रिकराम्बुजम्। चिन्तयेद् ब्रह्मभूतं तं पीतनिर्मलवाससम्। किरीटहारकेयूरकटकादिविभूषितम्। शार्ङ्गचक्रगदा-खड्गशङ्खाक्षवलयान्वितम्। चिन्तयेत्तन्मयो योगीसमाधायात्ममानसम्। तावत् यावत् दृढीभूता तत्रैवनृप! धारणा। एतदातिष्ठतोऽन्यद्वा स्वेच्छया कर्मसर्वतः। नापयाति यदा चित्तं सिद्धां मन्येत तांतदेति” विवृतिः। सां॰ सूत्रोक्ते पूरणरेचककुम्भकाख्यप्राणनिरोधरूपे चित्त-वशीकरणे

५ प्राणायामभेदे च। यथा
“ध्यानस्यापि सा-धनान्याह” भा॰
“धारणामनस्वकर्मणा तत्सिद्धिः” सां॰ सू॰
“वक्ष्यमाणेन धारणादित्रयेण ध्यानं भवतीत्यर्थः। धार-णादित्रयं क्रमात् सूत्रत्रयेण लक्षयति।
“निरोधश्छर्दि-विधारणाभ्याम्” सू॰
“प्राणस्येति प्रसिद्ध्या लभ्यते। [Page3886-b+ 38] प्रच्छर्दनविधारणाभ्यां वा प्राणस्येति योगसूत्रे भाष्य-कारेण प्राणायामस्य व्याख्यातत्वात्। छर्दिश्च वम-नम्। विधारणं त्याग इति यावत्। तेन पूरणरेचनयोर्लाभः। धारणञ्च कुम्भकम्। तथा च प्राणस्यपूरकरेचककुम्भकैर्यो निरोधो वशीकरणं सा धारणे-त्यर्थः। आसनादेः स्वशब्देन पश्चाल्लक्षणीयतया-सूत्रे परिशेषत एव धारणायालक्ष्यत्वलाभाद्धारणापदंनोपात्तम्। चित्तस्य धारणा तु समाधिवद्ध्यानशब्दे-नैव गृहीतेत्युक्तम्” प्र॰ भा॰।
“धारयेत्तत्र चात्मानं धारणां धारयन् बुधः” याज्ञ॰प्राणायमविशेषरूपस्य धारणात्मकत्वमुक्तम् व्याख्यातञ्चैतत्
“तत्र च हृद्यात्मानं मनीगोचरतया धारयेत्। तथाधारणाञ्च धारयेद्धारणास्वरूपञ्च जान्वग्रभ्रमणेन छो-टिकादानकालोमात्रा ताभिः पञ्चदशमात्राभिरधमः प्रा-णायामस्त्रिंशद्भिर्मध्यमः। पञ्चचत्वारिशद्भिरुत्तम इत्ये-वम्प्राणायामत्रयात्मिकैका धारणा। तास्तिस्रो योगशब्द-वाच्यास्तांश्च धारयेत्। यथोक्तमन्यत्र
“संभ्राम्य छोटि-कान्दद्यात्कराग्रञ्जानुमण्डले। मात्राभिः पञ्चदशभिः प्रा-णायामोऽधमः स्मृतः। मध्यमोद्विगुणः श्रेष्ठस्त्रिगुणो-धारणा तथा। त्रिभिस्त्रिभिः स्मृतैकैका ताभिर्योगस्तथैवचेति”। धारणात्मकयोगाभ्यासे प्रयोजनमाह
“अन्त-र्द्धानं स्मृतिः कान्तिर्दृष्टिः श्रोत्रज्ञता तथा। निजंशरीरमुत्सृज्य परकायप्रवेशनम्। अर्थानाञ्छन्दतःसृष्टिर्योगसिद्धेश्च लक्षणम्। सिद्धे योगे त्यजन्देहममृत-त्वाय कल्पते” मिताक्षरा कृता। वह्निपु॰ धारणास्वरूपभेदादिकमन्यथोक्तं यथाअग्निरुवाच
“धारणा मनसोध्येये संस्थितिध्यनिवद्-द्विधा। मूर्त्तामूर्त्तहरिध्यानं मनोधारणतो हरौ। यद्बाह्यावस्थितं लक्ष्यं तस्मान्न चलते मनः। तावत्कालं प्रदेशेषु धारणा मनसि स्थितिः। कालाबधिपरिच्छिन्नं देहे संस्थापितं मनः। न प्रच्यवति यल्ल-क्ष्याद्धारणा साऽभिधीयते। धारणा द्वादशायामा ध्यानंद्वादश धारणाः। ध्यानं द्वादशकं यावत्समाधिरभिधी-यते। धारणाभ्यासयुक्तात्मा यदि प्राणैर्विमुच्यते। कुलै-कविंशमुत्तार्य्य स्वर्य्याति परमं पदम्। यस्मिन् यस्मिन्भवेदङ्गे योगिनां व्याधिसम्भवः। तत्तदङ्गं धिया व्याप्यधारयेत्तत्त्वधारणम्। आग्नेयी वारुणी चैव ऐशानीचामृतात्मिका। साग्निः शिखा फडन्ता च विष्णोः[Page3887-a+ 38] कार्या द्विजोत्तम!। नाडीभिर्विकटं दिव्यं शूलाग्रंवेधयेच्छुभम्। पादाङ्गुष्ठात् कपालान्तं रश्मिमण्डल-मावृतम्। तिर्य्यक् चाधोर्द्धभागेभ्यः प्रयान्त्योऽतीवतेजसा। चिन्तयेत् साधकेन्द्रस्तं यावत् सर्वं महामुने!। भस्मीभूतं शरीरं स्वन्ततश्चैवोपसंहरेत्। शीतश्लेष्मादयस्तापा विनश्यन्ति द्विजाऽसमाः। शिरोग्रीवाकरे चैवकण्ठे चोरोमुखे स्मरेत्। ध्यायेदच्छिन्नचित्तात्मा पयोभूतेन चात्मना। स्फुरच्छोकरसंस्पर्शप्रभूते हिमगा-म्बुभिः। धाराभिरखिलं विश्वमापूर्य्य भुवि चिन्तयेत्। ब्रह्मरन्ध्राच्च संक्षोमाद्यावदाधारमण्डलम्। सुषुम्णान्त-र्गतो भूत्वा संपूर्णेन्दुकृतालयम्। संप्लाव्य हिमसंस्पर्श-तोयेनामृतमूर्त्तिना। क्षुत्पिपासाक्रमप्रायसन्तापपरिपी-डितः। धारयेद्वारुणीं मन्त्री तुष्ट्यर्थं चाप्यतन्त्रितः। वारुणी धारणा प्रोक्ता ऐशानीं घारणां शृणु। व्योम्निब्रह्ममये पद्मे प्राणापाने क्षयङ्गते। प्रसादं चिन्तयेद्विष्णोर्यावच्चिन्ता क्षयं गता। महातारञ्जपेत् सर्वं ततोव्यापक ईश्वरः। अर्द्धेन्दुं परमं शान्तं निराभास-न्निरञ्जनम्। असत्यं सत्यमाभाति तावत्सर्वं चरा-चरम्। यावत् स्वस्यन्दरूपन्तु न दृष्टं गुरुवक्त्रतः। दृष्टे तस्मिन् परे तत्त्वे आब्रह्म सचराचरम्। प्रमा-तृमानमेयञ्च ध्यानहृत्पद्मकल्पनम्। मातृमोदनकृत् सर्वंजपहोमार्चनादिकम्। विष्णुमन्त्रेण वा कुर्य्यादमृतांधारणां वदेत्। संपूर्णेन्दुनिभं ध्यायेत् कमलं तत्त्रिमू-र्त्तिकम्। शिरःस्थं चिन्तयेद् यत्राच्छशाङ्कायुतवर्चसम्। सम्पूर्णमण्डलं व्योम्नि शिवकल्लोलपूर्णितम्। तथा हृत्-कमले ध्यायेत्तन्मध्ये स्वतनुं स्मरेत्। साधको विगतक्लेशोजायते घारणादिभिः”।

३७

४ अ॰। काशीख॰

४२ अ॰ विशेषोऽत्रोक्तो यथा
“प्राणायामद्विषट्केन प्रत्याहार उदाहृतः। प्रत्या-हारैर्द्वादशभिर्धारणा परिकीर्त्तिता। भवेदीश्वरसङ्गत्यैध्यानं द्वादशधारणम्”
“प्रत्याहारेण सम्पन्नो धारणा-मथ चाभ्यसेत्। हृदये पञ्चभूतानां धारणं यत् पृथक्पृथक्। मनसो निश्चलत्वेन धारणा साऽभिधीयते। हरितालनिभां भूमिं सालङ्कारां समेधसम्। चतुष्कोणांहृदि ध्यायेदेषा स्यात् क्षितिधारणा। कण्ठेऽम्बुतत्त्वमर्द्धेन्दुनिभं विष्णुसमन्वितम्। वकारवीजंकुन्दाभं ध्यायेन्नम्बु जयेदिति। तालुस्थमिन्द्रगोपाभं त्रि-कोणं रेफसंयुतम्। रुद्रेणाधिष्ठितं तेजोध्यात्वा वह्निं[Page3887-b+ 38] जयेदिति। वायुतत्त्वं भ्रुवोर्मध्ये वृत्तमञ्जनसन्निभम्। यं वीजमीशदैवत्यं ध्यायेद्वायुं जयेदिति। आकाशञ्चमरीचिधारसदृशं यद्व्रह्मरन्ध्रस्थितं यन्नाथेन सदाशिवेनसहितं शान्तं हकाराक्षरम्। प्राणं तत्र विलीय पञ्च-घटिकं चित्तान्वितं धारयेदेषा मोक्षकपाटनपटुः प्रोक्तानभोधारणा। स्तम्भनी प्लावनी चैव शोधनी भामनीतथा। शमनी च भवन्त्येता भूतानां पञ्च धारणाः” वृ॰ सं॰ उक्ते जलसूचके वायुविशेषधारणाद्यात्मके

६ योगभेदेच
“ज्यैष्ठसितेऽष्टम्याद्याश्चत्वारो वायुधारणादिवसाः। मृदुशुभपवनाः शस्ताः स्निग्धवनस्थगितगगनाश्च। तत्रैवस्वात्याद्ये वृष्टे भचतुष्टये क्रमान्मासाः। श्रावणपूर्वाज्ञेयाः परिस्रुता धारणास्ताः स्युः। यदि ताः स्युरेक-रूपाः शुभास्ततः सान्तरास्तु न शिवाय। तस्करभयदाःप्रोक्ताः श्लोकाश्चाप्यत्र वासिष्ठाः। सविद्युतः सपृषतःसपांशूत्करमारुताः। सार्कचन्द्रपरिच्छन्ना धारणाः। शुभ-धारणाः। यदा तु विद्युतः श्रेष्ठाः शुभाशाप्रत्युप-स्थिताः। तदापि सर्वसस्यानां वृद्धिं ब्रूयाद्विचक्षणः। सपांशुवर्षाः सापाश्च शुभा बालक्रिया अपि। पक्षिणांसुखरा वाचः क्रीडा पांशुजलादिषु। रविचन्द्रपरि-वेषाः स्निग्धा नात्यन्तदूषिताः। वृष्टिस्तदापि विज्ञेयासर्वसस्याभिवृद्धये। मेघाः स्निग्धा संहताश्च प्रदक्षिणगति-क्रियाः। तदास्यान्महती वृष्टिः सर्वसस्यार्थसाधिका”

२२ अ॰

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धारण¦ n. (-णं) Holding, having, keeping, maintaining. f. (-णा)
1. Con- tinuance in rectitude, keping in the right way.
2. Fortitude, firmness, steadiness, resolution.
3. A particular religious exercise; keeping the mind collected, the breath suspended, and all natural wants restrained; steady, immoveable abstraction.
4. Mental re- tention, memory.
5. Understanding, intellect.
6. Believing, con- viction.
7. Certainty, conclusion.
8. Positive precept or injunction.
9. Debt. f. (-णी)
1. Any tubular vessel of the body.
2. A mystical verse or charm, or collection of such verses, among the Baudd'has
3. A row or line. E. धृ to hold, (purpose, intent, virtue, &c.) affix ल्युट् or भावे युच् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धारण [dhāraṇa], a. (-णी f.) [धृ-णिच्-ल्युट्] Holding, bearing, carrying, preserving, sustaining, protecting, having, assuming, &c. -णौ (du.) The two female breasts.

णम् The act of holding, bearing, supporting, preserving or keeping back.

Possessing, possession.

Observing; holding fast.

Retaining in the memory; ग्रहणधारणपटुर्बालकः.

Being indebted (to any one).

Steady abstraction of the mind.

Keeping, maintaining.

Restraining.

(In gram.) Pronouncing imperfectly.

णी A row or line.

A vein or tubular vessel.

Steadiness.

A mystical verse or charm to assuage pain. -Comp. -अध्ययनम् The conservative method of reading (opp. to ग्रहणाध्ययन). -मातृका One of the 64 arts. -यन्त्रम् a kind of amulet.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धारण mf( ई)n. holding , bearing , keeping (in remembrance) , retention , preserving , protecting , maintaining , possessing , having( ifc. or with gen. ) TA1r. MBh. Sus3r. : BhP.

धारण mf( ई)n. assuming the shape of( gen. ) , resembling MBh. xiii , 739

धारण m. N. of शिवMBh.

धारण m. of a son of कश्यपib.

धारण m. of a prince of the चन्द्रवत्सs ib.

धारण m. du. the two female breasts L.

धारण n. the act of holding , bearing etc. S3Br. Mn. Ya1jn5. MBh. etc.

धारण n. wearing(See. लिङ्ग-)

धारण n. suffering , enduring R.

धारण n. keeping in remembrance , memory TA1r. Mn. MBh. Hariv. : immovable concentration of the mind upon( loc. ) Veda7ntas.

धारण n. restraining(See. श्वास-)

धारण n. keeping back i.e. pronouncing imperfectly Pra1t.

धारण f( आand ई). See. धारणाand णी.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Dhāraṇa : m.: A mythical serpent, living in Bhogavatī Purī 5. 101. 16, 1.

Son of Surasā and Kaśyapa 5. 101. 4, 17; description 5. 101. 5-7.


_______________________________
*3rd word in left half of page p32_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Dhāraṇa : m.: A mythical serpent, living in Bhogavatī Purī 5. 101. 16, 1.

Son of Surasā and Kaśyapa 5. 101. 4, 17; description 5. 101. 5-7.


_______________________________
*3rd word in left half of page p32_mci (+offset) in original book.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धारण न.
(धृ+णिच्+ल्युट्) पवित्र अगिन् का संरक्षण, अगिन् को जलते हुए रखना, का.श्रौ.सू. 4.8.11 (रात्रिं जागरणधारणे)।

"https://sa.wiktionary.org/w/index.php?title=धारण&oldid=500477" इत्यस्माद् प्रतिप्राप्तम्