सामग्री पर जाएँ

धारणक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धारणक¦ m. (-कः) A debtor. E. धारण a debt, कन् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धारणकः [dhāraṇakḥ], A debtor; विना धारणकाद्वापि विक्रीणीत ससाक्षिकम् Y.2.63.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धारणक mfn. holding , containing , consisting of(See. अ-, पञ्च-)

धारणक m. a debtor Ya1jn5. ii , 63.

"https://sa.wiktionary.org/w/index.php?title=धारणक&oldid=331002" इत्यस्माद् प्रतिप्राप्तम्