धारणी

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धारणी, स्त्री, (धार्य्यते शरीरमनया । धृ + णिच् + ल्युट् । स्त्रियां ङीप् ।) नाडिका । बुद्धोक्त- मन्त्रभेदः । इति मेदिनी । णे, ५५ ॥ श्रेणी । इति हेमचन्द्रः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धारणी¦ स्त्री धारि--ल्युट्।

१ स्थैर्य्ये
“शारीरिकधारणीशिथिलान्” दशकु॰।

२ नाडिकायां

३ बुद्धानां मन्त्रभेदेमेदि॰

४ श्रेण्याम् हेमच॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धारणी f. any tubular vessel of the body L.

धारणी f. the earth Gal.

धारणी f. a partic. bulbous plant ib.

धारणी f. a mystical verse or charm used as a kind of prayer to assuage pain etc. MWB. 154 ; 351 etc. (4 kinds of -Dh धारणीaccording to Dharmas. lii )

धारणी f. row or line( w.r. for धोरणी) L.

धारणी f. N. of a daughter of स्व-धाVP.

"https://sa.wiktionary.org/w/index.php?title=धारणी&oldid=331076" इत्यस्माद् प्रतिप्राप्तम्