धाराङ्ग

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धाराङ्गः, पुं, (धारा उत्कर्ष एव अङ्गं यस्य । श्रेष्ठत्वादस्य तथात्वम् ।) तीर्थम् । (धारा- न्वितमङ्गमस्य ।) खड्गः । इति हेमचन्द्रः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धाराङ्ग¦ पु॰ धारा अङ्गमिवास्य।

१ खड्गे

२ तीर्थभेदे च हेमच॰

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धाराङ्ग¦ m. (-ङ्गः)
1. A sword, a scimitar.
2. A place of pilgrimage. E. धारा the edge of a sword, &c. and अङ्ग body.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धाराङ्ग/ धारा--ङ्ग ( रा-ङ्ग) m. a sacred bathing-place L.

धाराङ्ग/ धारा-- ( रा-ङ्) m. sword L.

"https://sa.wiktionary.org/w/index.php?title=धाराङ्ग&oldid=331245" इत्यस्माद् प्रतिप्राप्तम्