सामग्री पर जाएँ

धारायन्त्र

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धारायन्त्र¦ न॰ धाराया जलधारायाः प्रस्रवार्थं यन्त्रम्। (फोआरा) इति ख्याते जलप्रस्रवयन्त्रभेदे
“धारायन्त्र-जलाभिषेककलुषे धौताञ्जने लोचने” अमरुशतकम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धारायन्त्र¦ n. (-न्त्रं) A scent bottle, a sprinkling vase or ewer, a sort of censer. E. धारा, and यन्त्र an instrument. धारायाः प्रस्रवार्थं यन्त्रम् | (फोयारा)

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धारायन्त्र/ धारा--यन्त्र n. " water-machine " , a fountain Ka1v.

"https://sa.wiktionary.org/w/index.php?title=धारायन्त्र&oldid=331352" इत्यस्माद् प्रतिप्राप्तम्