सामग्री पर जाएँ

धारिन्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धारी, [न्] पुं, (धरतीति । धृ + णिनिः ।) पीलु- वृक्षः । इति जटाधरः ॥ त्रि, धारविशिष्टः ॥ (धारकः । यथा, महाभारते । ५ । ३१ । ११ । “तथैव विदुरं ब्रूयाः कुरूणां मन्त्रधारिणम् ॥” ग्रन्थतात्पर्य्यज्ञः । यथा, मनुः । १२ । १०३ । “अज्ञेभ्यो ग्रन्थिनः श्रेष्ठा ग्रन्थिभ्यो धारिणो वराः । धारिभ्यो ज्ञानिनः श्रेष्ठा ज्ञानिभ्यो व्यवसायिनः ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धारिन्¦ पु॰ धृ--णिनि।

१ पीलुवृक्षे।

२ धारणकर्त्तरि। जटाधरः।

३ ग्रन्थार्थधारणावुक्ते च त्रि॰
“अज्ञेभ्यो ग्र-न्थिनः श्रेष्ठाग्रन्थिभ्यो धारिणो वराः” मनुः। स्त्रियांङीप्। सा च

४ धरण्यां शब्दर॰।

५ शाल्मलीवृक्षे स्त्रीशब्दच॰। धार ऋणमस्त्यस्य शोध्यत्वेन इनि।

६ अध-मर्णे त्रि स्त्रियां ङीप्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धारिन्¦ mfn. (-री-रिणी-रि)
1. Having, holding, keeping, possessing.
2. [Page370-a+ 60] Edged. m. (-री) A sort of tree: see पीलु। E. धारा an edge, &c. णिनि aff. or धारं ऋणं शीध्यत्वेन अस्ति अस्य | स्त्रीयां ङीप् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धारिन् [dhārin], a. (-णी f.) [धृ-णिनि]

Carrying, bearing, sustaining, preserving, having, holding, supporting; पादाम्भोरुहधारि Gīt.12; कर˚ &c.

Keeping in one's memory, possessed of retentive memory; अज्ञेभ्यो ग्रन्थिनः श्रेष्ठा ग्रन्थिभ्यो धारिणो वराः Ms.12.13.

Edged, observing, doing; यज्ञधारी च सततम् Mb.12.34.1.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धारिन् mfn. bearing , wearing , holding , possessing , keeping in one's memory , maintaining , observing (with gen. or ifc. ) Mn. MBh. Ka1v. etc.

धारिन् mfn. = पोष्क(?) Hariv. 11986 ( Ni1lak. )

धारिन् m. Careya Arborea or Salvadora Persica L.

धारिन् m. N. of a daughter of स्व-धाBhP. (See. रणी)

धारिन् m. N. of a deity Jain.

धारिन् m. of the wife of अग्नि-मित्रMa1lav.

धारिन् m. of other women HParis3.

धारिन् m. pl. a collect. N. of the 74 wives of the gods VahniP.

"https://sa.wiktionary.org/w/index.php?title=धारिन्&oldid=331476" इत्यस्माद् प्रतिप्राप्तम्