धार्मिक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धार्मिक¦ त्रि॰ धर्मं वेद तच्छास्त्रमधीते वा धर्मं चरति आ-सेवते वा ठक्।

१ धर्मशीले

२ धर्मासेवके।
“चरणमिहासेवातेन दैववशात् धर्मे प्रवृत्तोऽपि दुर्वृत्तो न धार्मिक इति” सि॰ कौ॰।
“विभागशीलो यो नित्यं क्षमायुक्तोदयापरः। देवतातिथिभक्तश्च गृहस्थः स तु धार्मिकः” इतिदक्षोक्तलक्षणयुक्तस्यैव धर्मिकपदवाच्यत्वनिर्णयः।
“आ-चार्य्यपुत्रः

१ शुश्रूषु

२ र्ज्ञानदी

३ धार्मिकः

४ शुचिः

५ आप्तः

६ शक्तो

७ ऽर्थदः

८ साधुः स्वो

१० ऽध्याप्या दश धर्मतः” मनुः। ततः पुरोहिता॰ भावे यक्। धार्मिक्य धर्मानुशीलने न॰।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धार्मिक [dhārmika], a. (-की f.) [धर्मं अधीते चरति वा ठक्]

Righteous, pious, just, virtuous; काकुत्स्थं करुणार्णवं गुणनिधिं विप्र- प्रियं धार्मिकम् (वन्दे) Rāma-rakṣā 26.

Resting on right, conformable to justice, equitable.

Religious.

कः A judge.

A bigot.

A juggler.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धार्मिक mf( ई)n. righteous , virtuous , pious , just Up. Mn. MBh. etc.

धार्मिक mf( ई)n. resting on right , conformable to justice (mind , words etc. ) R.

धार्मिक m. judge L.

धार्मिक m. a bigot Ka1d.

धार्मिक m. juggler Ratn.

धार्मिक m. a बोधि-सत्त्वL.

"https://sa.wiktionary.org/w/index.php?title=धार्मिक&oldid=500479" इत्यस्माद् प्रतिप्राप्तम्