धावक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धावकः, त्रि, (धावति शीघ्रं गच्छतीति । धाव + ण्वुल् ।) धावनकर्त्ता । शीघ्रगमनकर्त्ता । धाउ- डिया इति भाषा । धावधातोर्णकप्रत्ययेन निष्पन्नः ॥ (यथा, गोः रामायणे । २ । ३२ । २२ । “संवाहकाः सलिलदाः पुरतो धावकाश्च ये । तेषां निष्कसहसं त्वं वृत्त्यर्थमुपकल्पय ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धावक¦ पु॰ धावति वस्त्रादिकं मार्ष्टि धाव--ण्वुल्।

१ रजके

२ वस्त्रादिप्रक्षालके

३ शीघ्रगामिनि (धाउडिया) च त्रि॰

४ नागानन्दरत्नावलीकारके कविभेदे पु॰
“श्रीहर्षादेर्धाव-कादीनामिव धनम्” काव्यप्र॰।
“प्रथितयशसां धावकसौमिल्लकविपुत्रादीनां प्रबन्धानतिक्रम्येति” मालविकाग्निमित्रम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धावक¦ mfn. (-कः-का-कं)
1. Running, going, swift, expeditious.
2. Clean- ing, what cleans or cleanses. E. धाव to go. ण्वुल् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धावक [dhāvaka], a. [धाव्-ण्वुल्]

Running, flowing.

Quick, swift.

Washing.

कः A washerman.

N. of a poet (said to have composed the Ratnāvalī for King Srīharṣa); श्रीहर्षादेर्धावकादीनामिव यशः K. P.1. (v. l.); प्रथितयशसां धावकसौमिल्लकविपुत्रादीनां प्रबन्धानतिक्रम्य M.1 (v. l.).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धावक mfn. running

धावक m. पुरतो ध्forerunner R.

धावक/ धा mfn. id.

धावक/ धा m. a washerman Katha1s.

"https://sa.wiktionary.org/w/index.php?title=धावक&oldid=331744" इत्यस्माद् प्रतिप्राप्तम्