धावति

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

आख्यातचन्द्रिका[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शौचे
2.2.1
प्रक्षालयति पल्यूलयति शोधयति निर्णेनेक्ति निर्णेनिक्ते पुनाति पुनीते धावति धावते निङ्क्ते मार्ष्टि मार्जयति मार्जति

वेगितायांगतौ
2.3.33
धावति तूर्यते जवति श्वल्लति श्वलति द्रवति रंहति

"https://sa.wiktionary.org/w/index.php?title=धावति&oldid=420712" इत्यस्माद् प्रतिप्राप्तम्