धावन

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धावनम्, क्ली, (धाव + भावे ल्युट् ।) गमनम् । (यथा, राजतरङ्गिण्याम् । १ । ११४ । “ग्रामे ग्रामे स्थितैरश्वैर्धावनं प्रतिषिद्धवान् ॥”) शुद्धिः । इति मेदिनी । ने, ७९ ॥ (यथा, सुश्रुते चिकित्सितस्थाने । २२ । “पटोलत्रिफलानिम्बकषायाश्चात्र धावने ॥” “पाकं गते व्रणे वापि गम्भीरे सरुजेऽथवा । सरन्ध्रे शोधनं कार्य्यं धावनन्तु भिषग्वरैः ॥” इति हारीते चिकित्सितस्थाने ३५ अध्यायः ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धावन¦ न॰ धाव--भावे ल्युट्।

१ शीघ्रगमने

२ प्रक्षालने च।
“सुरसादिहिंतस्तत्र धावने पूरणे तथा” सुश्रुतः।
“उच्छिष्टंनेव भुञ्जीयां न कुर्य्यात् पादधावनम्” भा॰ व॰

६५ अ॰। [Page3890-b+ 38]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धावन¦ n. (-नं)
1. Going, motion.
2. Cleansing, purifying. f. (-निः or नी) A sort of creeping plant, (Hedysarum lagopodioides.) E. धाव् to go to cleanse, affix ल्युट् or अनि fem. affix ङीप्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धावनम् [dhāvanam], [धाव्-भावे ल्युट्]

Running, galloping.

Flowing.

Attacking.

Cleansing, purifying, rubbing, washing off.

Rubbing with anything.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धावन n. running Sus3r.

धावन n. galloping Sa1h.

धावन n. attack , assault Ra1jat.

धावन mfn. See. बिल-

धावन n. washing , cleansing , rubbing off or in Sus3r. MBh. R. (See. मनःशिला-चन्दन-ध्and मीन-ध्-तोय)

धावन n. having a garment washed by a man that is not one's kin Buddh.

"https://sa.wiktionary.org/w/index.php?title=धावन&oldid=331754" इत्यस्माद् प्रतिप्राप्तम्