धि

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धि, श धृतौ । इति कविकल्पद्रुमः ॥ (तुदां-परं- सकं-अनिट् ।) श, धियति । इति दुर्गादासः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धि¦ धृतौ तु॰ पर॰ सक॰ अनिट्। धियति अधैषीत्। दिधाय।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धि¦ r. 6th cl. (धियति) To have hold, to keep, to possess. तुदा० प० सक० अनिट् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धि [dhi], I. 6 P. (धियति) T hold, have, possess. -With सम् to make peace, treat with; cf. संधा -II. (or धिन्व्) 5 P. (धिनोति) To please, delight; satisfy; पश्यन्ति चात्मरूपं तदपि विलुलितस्रग्धरेयं धिनोति Gīt.12; धिनोति नास्माञ्जलजेन पूजा त्वयान्वहं तन्वि वितन्यमाना N.8.97; U.5.27; Ki.1.22.

धिः [dhiḥ], (At the end of comp. only) A receptacle store, reservoir &c.; as in उदधि, इषुधि, वारिधि, जलधि &c.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धि cl.6 P. धियति( दिधाय, धेष्यतिetc. )to hold( Dha1tup. xxviii , 113 ). Prob. abstracted fr.1. धा, of which it is the weak form.

धि m. receptacle (only ifc. ; See. अम्बु-, इषु-etc. )

धि or धिन्व्cl.5 P. धिनोति( aor. अधिन्वीत्Br. ; pf. दिधिन्व; fut. धिन्विष्यति, धिन्विताGr. )to nourish , satiate , satisfy Br. ; to delight , please Ka1v.

धि = अधि2 ( e.g. in धि-ष्ठित[ MBh. BhP. ] for अधि-ष्ठितSee. ; See. पि= अपि, व= अव).

"https://sa.wiktionary.org/w/index.php?title=धि&oldid=331836" इत्यस्माद् प्रतिप्राप्तम्