धिक्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धिक्, व्य, निर्भर्त्सनम् । निन्दा । इत्यमरः । ३ । ३ । २३९ ॥ (यथा, विष्णुपुराणे । १ । १५ । ३५ । “धिङ्मां धिङ्मामतीवेत्थं निनिन्दात्मान- मात्मना ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धिक् अव्य।

निर्भर्त्सनम्

समानार्थक:धिक्

3।3।241।2।2

आ प्रगृह्यस्स्मृतौ वाक्येऽप्यास्तु स्यात्कोपपीडयोः। पापकुत्सेषदर्थे कु धिङ्निर्भत्सननिन्दयोः॥

पदार्थ-विभागः : , गुणः, शब्दः

धिक् अव्य।

निन्दा

समानार्थक:अपवाद,धिक्,दुष्ठु

3।3।241।2।2

आ प्रगृह्यस्स्मृतौ वाक्येऽप्यास्तु स्यात्कोपपीडयोः। पापकुत्सेषदर्थे कु धिङ्निर्भत्सननिन्दयोः॥

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धिक्¦ अव्य॰ धक्क--नाशने धा--धारणे वा बा॰ डिकन्।

१ अप-कारशब्दैर्भयोत्पादने

२ निर्भर्त्सने

३ निन्दायाञ्च। एत-द्योगे निन्दाविषयवाचकशब्दात् द्वितीया।
“धिक् धिक्शक्रजितं प्रबोधितवता किं कुम्भकर्णेन वा” सा॰ द॰।
“धिगस्तु तृष्णातरलं भवन्मनः” नैष॰। निन्दनीयपरत्वेन द्वितीया किन्तु प्रथमैव।
“धिङ्माता मम कैकेयीयया पापमिदं कृतम्” रामा॰ अयो॰

८२ स॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धिक्¦ ind. An interjection of reproach or menace, (fie, shame, shame, &c.) E. धक्क् to annihilate, डिकन् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धिक् [dhik], ind. An interjection of censure, menace or displeasure ('fie'. 'shame', 'out upon', 'what a pity' &c. usually with acc.); धिक् तां च तं च मदनं च इमां च मां च Bh.2.2; धिगिमां देहभृतामसारताम् R.8.5; धिक् तान् धिक् तान् धिगोतान् कथयति सततं कीर्तनस्थो मृदङ्गः; धिक् सानुजं कुरुपतिं धिगजातशत्रुम् Ve.3.11; sometimes with nom., voc. and gen. also; धिङ् मूर्ख, धिगर्थाः कष्टसंश्रयाः Pt.1; धिगस्तु हृदय- स्यास्य &c. -Comp. दण्डः reprimand, censure; वाग्दण्डं प्रथमं कुर्याद् धिगदण्डं तदनन्तरम् Ms.8.129. -पारुष्यम् abuse, reproach, reviling. -वादः a reproachful speech, censure.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धिक् ind. , used as a prefix or as an interj. of reproach , menace or displeasure = fie! shame! out upon! what a pity! etc. (with acc. , rarely gen. voc. or nom. ) Up. La1t2y. MBh. Ka1v. etc. (also धिग् धिक्, अहो धिक्, हा धिक्, हा धिक् कष्टम्, हा हा धिक्etc. ; धिक् त्वाम्or तव[also with अस्तु] shame upon you!)

"https://sa.wiktionary.org/w/index.php?title=धिक्&oldid=500480" इत्यस्माद् प्रतिप्राप्तम्