धिक्कार

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धिक्कारः, पुं, (धिक् इत्यस्य कारः करणम् ।) धिक् । तत्पर्य्यायः । नीकारः २ अवहेलम् ३ अमाननम् ४ क्षेपः ५ निकारः ६ अनादरः ७ । इति शब्दरत्नावली ॥ (यथा, भागवते । ४ । १४ । १३ । “लोकधिक्कारसन्दग्धं दहिष्यामः स्वतेजसा ॥”)

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धिक्कार¦ m. (-रः) Disrespect, reproach, censure, contempt. E. धिक fie, and कार making.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धिक्कारः [dhikkārḥ] धिक्क्रिया [dhikkriyā], धिक्क्रिया Reproach, contempt, disregard.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धिक्कार/ धिक्--कार m. reproach , contempt , scoffing BhP.

"https://sa.wiktionary.org/w/index.php?title=धिक्कार&oldid=331859" इत्यस्माद् प्रतिप्राप्तम्