धिक्कृत

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धिक्कृतः, त्रि, (धिक् + कृ + कर्म्मणि क्तः ।) निर्भर्तसितः । असत्करणादिना धिगित्यस्य करणं धिक्कारो निन्दा धिगितः धिक्कृतः धिक् त्वां इति भर्त्सितो धिक्कृत इति यावत् । इति भरतः ॥ तत्पर्य्यायः । अपध्वस्तः २ । इति प्राणिवर्गे अमरः । ३ । १ । ३९ ॥ (यथा, भागवते । ७ । ८ । ५३ । “वयं किम्पुरुषास्त्वन्तु महापुरुष ईश्वरः । अयं कुपुरुषो नष्टो धिक्कृतः साधुभिः सदा ॥”) निन्दितमात्रम् । कृतधिक्कारस्य प्राणिवर्गोक्तस्य पर्य्यायान्तरमिदम् अप्राणिविषयार्थम् । धिगस्तु त्वां इति कृतः शब्दितो धिक्कृतः । इति भरतः ॥ तत्पर्य्यायः । अवरीणः २ । इति विशेष्यनिघ्नवर्गे अमरः । ३ । १ । ९४ ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धिक्कृत वि।

धिक्कृतः

समानार्थक:अपध्वस्त,धिक्कृत

3।1।39।2।4

तूष्णींशीलस्तु तूष्णीको नग्नोऽवासा दिगम्बरे। निष्कासितोऽवकृष्टः स्यादपध्वस्तस्तु धिक्कृतः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

धिक्कृत वि।

निन्दितमात्रः

समानार्थक:अवरीण,धिक्कृत

3।1।94।1।2

अवरीणो धिक्कृतश्चाप्यवध्वस्तोऽवचूर्णितः। अनायासकृतं फाण्टं स्वनितं ध्वनितं समे॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धिक्कृत¦ mfn. (-तः-ता-तं)
1. Cursed.
2. Reproached, reviled, censured, condemned. E. धिक् fie, and कृत made.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धिक्कृत [dhikkṛta], a. Censured, reproached. -तम् Reproach, censure, contempt.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धिक्कृत/ धिक्--कृत mfn. reproached etc.

धिक्कृत/ धिक्--कृत mfn. mocked , derided Das3.

धिक्कृत/ धिक्--कृत n. pl. reproach , contempt ib.

"https://sa.wiktionary.org/w/index.php?title=धिक्कृत&oldid=331878" इत्यस्माद् प्रतिप्राप्तम्