धिषण

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धिषणः, पुं, (धृष्णोति प्रागल्भ्यं ददातीति । धृष् + “धृषेधिष च संज्ञायाम् ।” उणां २ । ८२ । इति क्युः ।) बृहस्पतिः । इत्यमरः । १ । ३ । २४ ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धिषण पुं।

बृहस्पतिः

समानार्थक:बृहस्पति,सुराचार्य,गीष्पति,धिषण,गुरु,जीव,आङ्गिरस,वाचस्पति,चित्रशिखण्डिज

1।3।24।1।4

बृहस्पतिः सुराचार्यो गीष्पतिर्धिषणो गुरुः। जीव आङ्गिरसो वाचस्पतिश्चित्रशिखण्डिजः॥

पदार्थ-विभागः : नाम, द्रव्यम्, तेजः, ग्रहः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धिषण¦ पु॰ धृष्णोति धृष--
“धृषोधिष च संज्ञांयाम्” उणा॰ क्यु।

१ वृहस्पतौ। धृष्णोत्यनया करणेल्यु।

२ बुद्धौ स्त्री अमरः
“पराय धिषणाभ्यः” ऋ॰

९ ।

५९ ।

२ ।
“आर्य्यपुत्रार्य्य-धिषण! प्राणनाथ! शुभव्रत” काशीख॰

१० अ॰।

३ स्तुतौ

४ वाचि

५ पृथिव्याञ्च निघ॰

६ स्थाने च
“तदाविकुण्ठधिषणात्तयोर्निपतमानयोः” भाग॰

३ ।

१६ ।

३३ ।
“ये पार{??}ष्ट्यं धिषणमधितिष्ठन्न कञ्चन प्रत्युत्तिष्ठेदितिब्रूयुर्धर्मं ते न परं विदुः” भाग॰

६ ।

७ ।

१३ ।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धिषण¦ m. (-णः)
1. A name of VRIHASPATI.
2. Any Guru or spiritual preceptor. f. (-णा) The understanding, the intellect. E. धृष् to be presumptuous, Una4di affix क्यु, and धिष substituted for the root.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धिषणः [dhiṣaṇḥ], N. of Bṙihaspati, preceptor of the gods; बुद्ध्या यो धिषणाधिकः Parṇāl.3.15. -णम् A dwellingplace, an abode, residence; यत्रात्मयोनिधिषणाखिललोकपद्मम् Bhāg.3.28.25.

णा Speech.

Praise, hymn.

Intellect, understanding; विशुद्धैवोत्पत्त्या पतति न च तत्पाप- धिषणा Mv.6.8; आर्यपुत्रार्यधिषण, प्राणनाथ, शुभव्रत Kāśīkhaṇḍam.

Earth.

A cup, bowl. -Comp. -अधिपः N. of Bṛihaspati.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धिषण mfn. intelligent , wise Hcat.

धिषण m. N. of an evil being AV. ii , 14 , 1

धिषण m. of बृहस्-पति(the regent of the planet Jupiter , also णा-धिपMatsyaP. ) Hcar.

धिषण m. of the -plplanet -JJupiter itself. L.

धिषण m. of a नारायणCat.

धिषण m. of an astronomer L.

धिषण m. of a writer on ताजकworks. Cat.

धिषण m. any Guru or spiritual preceptor W.

धिषण m. knowledge , intelligence (generally ifc. ) VarBr2S. civ , 29 BhP. (See. अगाध-[add.] , बोध-, विशुद्ध-)

धिषण m. speech , praise , hymn L.

धिषण m. dwelling-place , abode , seat BhP.

धिषण m. N. of a deity presiding over wealth and gain (also in pl. ) RV. MBh.

धिषण m. of the wife of हविर्-दानand daughter of अग्निHariv. VP.

धिषण m. of the -wwife of कृशाश्वand mother of वेद-शिर, देवल, वयुनand मनुBhP.

धिषण n. understanding , intellect BhP. viii , 5 , 39.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--an expert in divine music. वा. ६९. ४६.

"https://sa.wiktionary.org/w/index.php?title=धिषण&oldid=431430" इत्यस्माद् प्रतिप्राप्तम्