धिष्ण्य

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धिष्ण्यम्, क्ली, (धृष्णोति प्रगल्भो भवतीति । धृष् + “सानसिवर्णसिपर्णसीति ।” उणां । ४ । १०७ । इति ण्यप्रत्ययः निपातनात् ऋकारस्य च इकारः । स्थानम् । (यथा, भागवते । २ । १ । ३० । “द्यौरक्षिणी चक्षुरभूत् पतङ्गः पक्ष्माणि विष्णोरहनी उभे च । तद्भ्रूविजृम्भः परमेष्ठिधिष्ण्य- मापोऽस्य तालू रस एव जिह्वा ॥” “परमेष्ठिधिष्ण्यं ब्रह्मपदम् ॥” इति तट्टीकायां स्वामी ॥ गृहम् । (यथा, महाभारते । १७ । ३ । १० । “स्वर्गे लोके श्ववतां नास्ति धिष्ण्य- मिष्टापूर्त्तं क्रोधवशा हरन्ति ॥”) नक्षत्रम् । (यथा, सूर्य्यसिद्धान्ते । ११ । २१ । “सार्पेन्द्रपौष्ण्यधिष्ण्यानामन्त्याः पादाः भस- न्धयः ॥”) अग्निः । इत्यमरः । ३ । ३ । १५४ ॥ (यथा अथर्व्व- वेदे । २ । ३५ । १ । “ये भक्षयन्तो न वसून्यानृधुर्य्यानग्नयो अन्वतप्यन्त धिष्ण्याः ॥”) शक्तिः । इति मेदिनी । ये, ३४ ॥ (उल्का- भेदः । यथा, बृहत्संहितायाम् । ३३ । १ । “दिविभुक्तशुभफलानां पततां रूपाणि यानि तान्युल्काः । धिष्ण्योल्काशनिविद्युत्तारा इति पञ्चधा भिन्नाः ॥” प्राणाभिमानी देवः । यथा, ऋग्वेदे । ३ । २२ । ३ । “अग्ने ! दिवो अर्णमच्छा जिगास्यच्छा देवा ऊचिषे धिष्ण्या ये ॥” “धियं बुद्ध्युपहितं देहं उष्णन्ति उष्णीकुर्व्व- न्तीति धिष्ण्याः प्राणाभिमानिनो देवाः ।” इति तद्भाष्ये सायनः ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धिष्ण्य वि।

अग्निः

समानार्थक:अग्नि,वैश्वानर,वह्नि,वीतिहोत्र,धन्ञ्जय,कृपीटयोनि,ज्वलन,जातवेदस्,तनूनपात्,बर्हि,शुष्मन्,कृष्णवर्त्मन्,शोचिष्केश,उषर्बुध,आश्रयाश,बृहद्भानु,कृशानु,पावक,अनल,रोहिताश्व,वायुसख,शिखावत्,आशुशुक्षणि,हिरण्यरेतस्,हुतभुज्,दहन,हव्यवाहन,सप्तार्चिस्,दमुनस्,शुक्र,चित्रभानु,विभावसु,शुचि,अप्पित्त,धूमकेतु,त्रेता,तमोनुद्,शिखिन्,विरोचन,धिष्ण्य,बहुल,वसु,तमोपह

3।3।155।2।1

वीर्यं बले प्रभावे च द्रव्यं भव्ये गुणाश्रये। धिष्ण्यं स्थाने गृहे भेऽग्नौ भाग्यं कर्मशुभाशुभम्.।

अवयव : अग्निज्वाला,अग्निकणः,अग्नितापः,अग्नेः_निर्गतज्वाला

पत्नी : अग्नेः_प्रिया

सम्बन्धि2 : अरणिः

 : बडवाग्निः, वनवह्निः, वज्राग्निः, आकाशादिष्वग्निविकारः, यागवेदिकायाम्_दक्षिणभागे_स्थिताग्निः, गार्हपत्याग्निः, आहवनीयाग्निः, दक्षिणगार्हपत्याहवनीयाग्नयः, संस्कृताग्निः, अग्निनाम, दक्षिणाग्नित्वेन_संस्कृत_गार्हपत्याग्निः, करीषाग्निः

पदार्थ-विभागः : , द्रव्यम्, आत्मा, देवता

धिष्ण्य वि।

गृहम्

समानार्थक:गृह,गेह,उदवसित,वेश्मन्,सद्मन्,निकेतन,निशान्त,वस्त्य,सदन,भवन,आगार,मन्दिर,गृह,निकाय्य,निलय,आलय,शरण,धामन्,क्षय,धिष्ण्य,पुर,कुल,ओकस्

3।3।155।2।1

वीर्यं बले प्रभावे च द्रव्यं भव्ये गुणाश्रये। धिष्ण्यं स्थाने गृहे भेऽग्नौ भाग्यं कर्मशुभाशुभम्.।

अवयव : यष्टिकाकण्टकादिरचितवेष्टनम्,कण्टकादिवेष्टनम्,भित्तिः,अस्थ्यादिमयभित्तिः,सभागृहम्,गृहमध्यभागः,प्रसवस्थानम्,जालकम्,मण्डपः,त्रीणिद्वाराद्बहिर्वर्तमानः_प्रकोष्टकः,देहली,प्राङ्गणम्,द्वारस्तम्भाधःस्थितकाष्ठम्,द्वारस्तम्भोपरिस्थितदारुः,गुप्तद्वारम्,पार्श्वद्वारम्,गृहाच्छादनपटलप्रान्तभागः,छादनम्,छादनार्थवक्रदारुः,गृहप्रान्तस्थपक्षिस्थानम्,द्वारम्,प्राङ्गणस्थोपवेशस्थानम्,द्वारबाह्यभागम्,कवाटम्,कवाटबन्धनकाष्ठम्,सौधाद्यारोहणमार्गः,काष्टादिकृतावरोहणमार्गः,गृहसम्मार्जनी,गृहनिर्गमनप्रवेशमार्गः,शिरोनिधानम्,शय्या,पर्यङ्कः,आसनम्,सम्पुटः,केशमार्जनी,दर्पणः,व्यजनम्,अन्तर्गृहम्

 : इन्द्रगृहम्, वेश्यानिवासः, क्रय्यवस्तुशाला, सभागृहम्, अन्योन्याभिमुखशालाचतुष्कम्, मुनीनां_गृहम्, अश्वालयः, स्वर्णकारादीनाम्_शाला, जलशाला, शिष्याणां_निलयः, मद्यसन्धानगृहम्, प्रसवस्थानम्, चन्द्रशाला, धनवतां_वासस्थानम्, देवानां_राज्ञां_च_गृहम्, राजगृहम्, राजगृहसामान्यम्, ईश्वरगृहविशेषः, राज्ञां_स्त्रीगृहम्, हर्म्याद्युपरिगृहम्, वस्त्रगेहम्, गजबन्धनशाला, बन्दिशाला, बन्धनगृहम्, मद्यगृहम्, अन्तर्गृहम्

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, मानवनिर्मितिः

धिष्ण्य वि।

नक्षत्रम्

समानार्थक:नक्षत्र,ऋक्ष,भ,तारा,तारका,उडु,धिष्ण्य,ज्योतिस्

3।3।155।2।1

वीर्यं बले प्रभावे च द्रव्यं भव्ये गुणाश्रये। धिष्ण्यं स्थाने गृहे भेऽग्नौ भाग्यं कर्मशुभाशुभम्.।

 : ध्रुवः, अश्विनीत्यादि-नक्षत्राणाम्_संज्ञा, अश्विनी-नक्षत्रम्, विशाखा-नक्षत्रम्, पुष्य-नक्षत्रम्, धनिष्ठा-नक्षत्रम्, पूर्वभाद्रपदा-नक्षत्रम्, उत्तरभाद्रपदा-नक्षत्रम्, मृगशिरा-नक्षत्रम्, मृगशीर्षनक्षत्रशिरोदेशस्थाः_पञ्चस्वल्पतारकाः, नक्षत्रनाम, नक्षत्रम्, मूलानक्षत्रम्, भभेदः

पदार्थ-विभागः : , द्रव्यम्, तेजः, नक्षत्रम्

धिष्ण्य वि।

स्थानम्

समानार्थक:पद,धिष्ण्य,प्रभव

3।3।155।2।1

वीर्यं बले प्रभावे च द्रव्यं भव्ये गुणाश्रये। धिष्ण्यं स्थाने गृहे भेऽग्नौ भाग्यं कर्मशुभाशुभम्.।

 : कुबेरस्थानम्, पातालम्, बिलम्, तीरम्, जलमध्यस्थस्थानम्, अकृत्रिमस्थानम्, जननिवासस्थानम्, ग्रामसमुदायलक्षणस्थानम्, गवां_स्थानम्, भूतपूर्वगोस्थानम्, सेतुः, मार्गः, नगरम्, यज्ञस्थानम्, प्रसवस्थानम्, गृहप्रान्तस्थपक्षिस्थानम्, प्राङ्गणस्थोपवेशस्थानम्, सीमा, पर्वताग्रः, पर्वतात्पतनस्थानम्, जलस्रवणस्थानम्, रत्नाद्युत्पत्तिस्थानम्, लताच्छादितगर्भस्थानम्, वनम्, सैन्यवासस्थानम्, पाकस्थानम्, पूर्वं_गवां_चरणस्थानम्, नृत्यस्थानम्

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, मानवनिर्मितिः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धिष्ण्य¦ न॰ धिष--
“सानसिधर्णसीत्यादि” उणा॰ नि॰।

१ स्थाने

२ गृहे

३ नक्षत्रे च अमरः

४ अग्नौ

५ शक्तौ चपु॰ मेदि॰।

६ शुक्राचार्य्ये। तत्र स्थाने
“न भौमान्येवधिष्ण्यानि हित्वा ज्योतिर्मयाण्यपि” रघुः।
“स्वर्गेलोके श्ववतां नास्ति धिष्ण्यम्” भा॰ महा॰

३ अ॰। नक्षत्रे
“भवन्त्यतीतधिष्ण्यानां भोगलिप्तायुता ध्रुवाः” सू॰ सि॰।

७ प्राणाभिमानिदेवे च
“देवा ऊचिषे धिष्ण्याये” ऋ॰

३ ।

२२ ।


“धियं बुद्ध्युपहितं देहमुष्णन्ति उष्णी-कुर्वन्ति धिषण्याः प्राणाभिमानिनो देवाः उष--दाहे
“सानसिधर्णसीत्यादि” उणा॰ नि॰ यत् णुडाममःधात्वादिलोपोपपदह्रस्वाः” भा॰ धिष्ण्यं स्थानमर्हति यत्यलोपाल्लोपौ।

८ स्थानार्हे स्तुत्ये त्रि॰।
“को धिष्ण्यां प्रतिवाकं पपाद” ऋ॰

१० ।

११

४ ।


“धिषणार्हे स्तुत्यर्हे” भा॰ स्तुत्यस्यस्थानार्हत्वात् तथात्वम्।
“आविवासन् रोदसीधि मे” ऋ॰

७ ।

७२ ।

३ ।
“रोदसी धिष्ण्येधिषणार्हे स्तुत्ये” भा॰। उष--दाहे इति धात्वर्था-मुगमात्।

१० उल्काभेदे स्त्री वृ॰ स॰

३२ अ॰
“दिविभुक्तशुभफलानां पततां रूपाणि यानि तान्युलकाः। धिष्ण्योल्काशनिविद्युत्तारा इति पञ्चधा भिन्नाः”।
“उल्का पक्षेण फलं तद्वद्धिष्ण्याशनिस्त्रिमिः पक्षैः”।
“तारा फलपादकरी फलार्धदात्री प्रकीर्त्तिता धिष्ण्या” सा च
“धिष्ण्या कृशाल्पपुच्छा धनूंषि दश दृश्यतेऽ-न्तराभ्यधिकम्। ज्वलिताङ्गारनिकाशा द्वौ हस्तौ साप्रमाणेन” लक्षिता।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धिष्ण्य¦ n. (-ष्ण्यं)
1. A place, a spot, a country.
2. A house.
3. A star, an asterism.
4. Fire.
5. Power. strength. m. (-ष्ण्यः) A name of AGNI, the deity of fire.
2. A name of SUKRA, regent of VENUS. E. धृष् to be proud or overbearing, deriv. irr.; or more correctly. धृष-ण्य-नि० the word is also written धिष्ट्य or धिष्ठ्य |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धिष्ण्य [dhiṣṇya], a. Ved.

To be praised or meditated upon.

Worthy of a high place.

Mindful, attentive.

Benevolent, liberal; धिष्ण्या वनतं गिरः Rv.1.3.2.

ष्ण्यः A place for the sacrificial fire; अमी वेदिं परितः क्लृप्त- धिष्ण्याः Ś.4.8.

N. of Śukra, preceptor of the demons.

The planet Venus.

Power, strength.

ष्ण्यम् A seat, an abode, site, place, house; न भौमान्येव धिष्ण्यानि हित्वा ज्योतिर्मयान्यपि R.15.59; उदग्रधिष्ण्यं गगने$वगाढम् Bu. Ch.1.2; विवेश धिष्ण्यं क्षितिपालकात्मजः 4.12.

A meteor.

Fire (m. also)

A star, an asterism; धिष्ण्यमाकाशगं यथा Mb.5.184.6.

A quarter of the sky (मण्डल); य एष दिवि धिष्ण्येन नाकं व्याप्नोति तेजसा Mb.1.171.6. -Comp. -अधिपतिः, -पः The guardian of a quarter of the sky; Bhāg.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धिष्ण्य mfn. mindful , attentive , benevolent , liberal ( अश्विन्s) RV. i , 3 , 2 ; 89 , 4 etc.

धिष्ण्य mfn. devout , pious (voice , hymn) , x , 114 , 9

धिष्ण्य m. ( f( आ). only RV. iv , 3 , 6 ; n. MBh. i , 7944 )a sort of subordinate or side-altar (generally a heap of earth covered with sand on which the fire is placed , and of which 8 are enumerated , viz. besides the आग्नीध्रीय[in the आग्नीध्र] those in the सदस्[see s.v. ] belonging to the होतृ, the मैत्रा-वरुणor प्र-शस्तृ, the ब्राह्मणाच्छंसिन्, the पोतृ, नेष्टृand अच्छा-वाक; and the मार्जालीय) Br. S3rS. etc. (See. कॢप्त-)etc.

धिष्ण्य m. N. of उशनस्i.e. the planet Venus L. (See. धिषण)

धिष्ण्य n. site , place , abode , region , house MBh. Ka1v. Pur. etc.

धिष्ण्य n. the seat of a god i.e. a quarter of the sky VP.

धिष्ण्य n. star , asterism (looking like the fire on the side altars) Var.

धिष्ण्य n. the orb of an asterism (on which its light seems to centre) MBh. VP.

धिष्ण्य n. power , strength L.

धिष्ण्य mfn. placed upon a mound of earth serving as an altar AV. Br. etc.

धिष्ण्य m. (with or scil. अग्नि)a fire so placed VS. TS. etc.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a Pratardana God. Br. II. ३६. ३०.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धिष्ण्य पु.
=धिष्णिय; धिष्णीया, द्रा.श्रौ.सू. 5.2.6;=धिष्ण्या; का.श्रौ.सू.9.7.5 (यथान्युप्तं धिष्ण्येष्वागनीध्रादङ्गारान्निवपति); ला.श्रौ.सू.1०.15.22. धिष्ण्य धानाकपाल धिष्ण्य 261

"https://sa.wiktionary.org/w/index.php?title=धिष्ण्य&oldid=478795" इत्यस्माद् प्रतिप्राप्तम्