धीरता

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धीरता¦ स्त्री धीरस्य भावः।

१ अचाञ्चल्ये

२ धैर्य्ये

३ पाण्डित्येच
“सहजामप्यपहाय धीरताम्” रघुः।
“प्रत्यादेशान्न खलुभवतो धीरतां तर्कयामि” मेघ॰। त्वधीरत्व तत्रार्थे न॰तच्च नायकयोर्गुणभेदे।
“प्रागल्भ्यौदार्य्यमाधुर्य्यं शोभाधीरत्वकान्तयः। दीप्तिश्चायत्नजाभावहावहेलाः स्त्रियो-ऽङ्गजाः। अलङ्कारास्तत्र भावहावहेलास्त्रयोऽङ्गजाः। [Page3893-a+ 38] शोभा कान्तिश्च दीप्तिश्च माधुर्य्यञ्च प्रगल्भता। औ-दार्य्यं धैर्य्यमित्येते सप्तैव स्युरयत्नजाः। पूर्वे भावादयोधैर्य्यान्ता दश नायकानामपि सम्भवन्ति किन्तु सर्वेऽ-प्यमी नायिकाश्रिता एव विच्छित्तिविशेषं पुष्णन्ति” तल्लक्षणमुदाहरण च तत्रैव।
“मुक्तात्मश्लाघना धैर्य्यंमनोवृत्तिरचञ्चला। यथा
“ज्वलतु गगने रात्रौ रात्रावखण्डकलः शशी दहतु मदनः किं वा मृत्योः परेणविधास्यति। मम तु दयितः श्लाघ्यस्तातो जनन्यमला-न्वया कुलममलिनं न त्वेवायं जनो न च जीवितम्”

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धीरता [dhīratā] धीरत्वम् [dhīratvam], धीरत्वम् 1 Fortitude, courage, strength of mind; विपत्तौ च महाँल्लोके धीरतामनुगच्छति H.3.37; V.2.

Suppression of jealousy &c.

Gravity, solemnity (as shown by silence &c.); प्रत्यादेशान्न खलु भवतो धीरतां कल्पयामि Me.116.

Steadiness, firmness.

Wisdom, cleverness.

Refusal. (For other meanings see धैर्य.)

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धीरता/ धीर--ता f. 1.

धीरता/ धीर--ता f. 2.

"https://sa.wiktionary.org/w/index.php?title=धीरता&oldid=332243" इत्यस्माद् प्रतिप्राप्तम्