धीरम्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धीरम्, क्ली, (धियं रातीति । रा + कः ।) कुङ्कु- मम् । इति मेदिनी । रे, ५१ ॥ (पर्य्यायोऽस्य यथा भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे । “कुङ्कुमं घुसृणं रक्तं काश्मीरं पीतकं वरम् । सङ्कोचं पिशुनन्धीरं बाह्लीकं शोणिताभिधम् ॥”)

"https://sa.wiktionary.org/w/index.php?title=धीरम्&oldid=142716" इत्यस्माद् प्रतिप्राप्तम्